Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८३८
सूर्यप्रज्ञप्तिसूत्रे परिमितेषु गतेषु परिसमाप्तिमुपनयतीति । 'माहिं तिण्णि अभिई सवणो धणिट्टा' माघीं त्रीणि अभिजित् श्रवणा धनिष्ठा । अत्रापि क्रमेण सूत्रालापको यथा 'ता माहिणं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति, तं जहा अभिई सवणो धणिट्ठा य' तावत माघी खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा अभिजित् श्रवणो धनिष्ठा च । तावदिति प्राग्वत् गौतमस्य जिज्ञासां श्रुत्वा भगवान् कथयति तावत् माघी माघमासभाविनी खलु अमावास्याम् अभिजित् श्रवणा धनिष्ठा चेति त्रीणि नक्षत्राणि युञ्जन्ति-चन्द्रेण सह यथासम्भवं संयुज्य तां माघीम् अमावास्यां परिसमाप्तिमुपनयन्तीति । अत्राप्येवंविधोक्ति र्व्यवहारदृशा ज्ञेया, परिनिष्ठदृशात्वेवंविधा ज्ञेया यथा प्रथमा माघीममावास्यां श्रवणा नक्षत्रं दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य पविंशतौ द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य अष्टसु सप्तपष्टिभागेषु १० । । एतावन्मितेषु सडसठिया उनसठ भाग १९ ।। इतना परिमित बीतने पर समाप्त होती है। (माहिं तिनि अभिई सवणो धणिट्ठा) माघ मास की अमास को अभिजित, श्रवण एवं धनिष्ठा ये तीन नक्षत्र समाप्त करते हैं। यहां पर भी सूत्रालापक का क्रम इस प्रकार से हैं-(ता माहिणणं अमावासं कइ णखत्ता जोएंति ? ता तिणि णक्खत्ता जोएंति, तं जहा-अभिई सवणो धणिट्ठा य) माघ मास की अमावास्या का कितना नक्षत्र योग करते हैं ? इस प्रकार श्री गौतमस्वामी की जिज्ञासा को जानकर भगवान् कहते हैं-माघ मास की अमावास्या को अभिजित् श्रवण एवं धनिष्ठा ये तीन नक्षत्र चन्द्र के साथ यथासंभव योग कर के उस माधी अमावास्या को समाप्त करते हैं । यहां पर यह कथन व्यवहारदृष्टि से जानना, वास्तविक दृष्टि से तो इस प्रकार जानना चाहिये जैसे कि-पहली माघ मास की अमावास्या को श्रवण नक्षत्र दस मुहर्त तथा एक मुहूर्त का बासठिया छाइस भाग तथा एक बासठिया સડસઠિયા ઓગણસાઈઠ ભાગ ૧}ાદ આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે.
(माहिं तिन्नि अभिई सवणो धणिट्ठा) भाषमासनी ममासने अमित श्रवण भने ધનિષ્ઠા એ ત્રણ નક્ષેત્રે સમાપ્ત કરે છે. અહીંયાં પણ સૂત્રપાઠને કમ આ પ્રમાણે છે. (ता माहिणं अमावासं कइ णक्खत्ता जोएंति ? ता तिणि णक्खवत्ता जोएंति, तं जहा-अभिई, सवणो, धणिवा य) भाधमासनी. भासने डेटा नक्षत्र 21 ४२ छ ? २मा प्रमाणे श्रीगौतमસ્વામીની જીજ્ઞાસાને જાણીને ઉત્તરમાં ભગવાન શ્રી કહે છે. માઘમાસની અમાસને અભિજીત શ્રવણ અને ધનિષ્ઠા આ ત્રણ નક્ષત્રે ચંદ્રની સાથે યથાસંભવ યોગ કરીને એ માઘ માસની અમાસને સમાપ્ત કરે છે. અહીંયાં આ કથન વ્યવહાર દષ્ટિથી જાણવું વાસ્તવિક રીતે તે આ પ્રમાણે સમજવું–જેમકે-પહેલી માઘમાસની અમાસને શ્રવણ નક્ષત્ર દસમુહૂર્ત અને એક મુહૂર્તન બાસઠિયા છવ્વીસભાગ તથા બાસડિયા એક ભાગના સડસઠિયા આઠભાગ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧