Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्र भागैः एकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धयति, तदा स्थितानि ३८९ । ५४ । २६ पश्चात त्रीणि शतानि एकोननवत्यधिकानि मुहूर्तानाम् एकस्य च मुहूर्तस्य चतुःपञ्चाशत् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य षविंशतिः सप्तपष्टिभागाः इति । ततो भूयस्त्रिभिर्नवोत्तरैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तपष्टिभागैरभिजिदादीनि रोहिणिका पर्यन्तानि शोद्धयन्ते, तदा स्थिताः पश्चात् मुहूर्तानाम् अशीतिः ८० एकस्य च मुहूर्तस्य एफोनत्रिंशत् द्वाषष्टिभागाः ३ एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः ततः त्रिंशतामुहूर्तमृगशिरः शुद्धं, स्थिताः ५० पश्चाशन्मुहूर्ताः, ततश्च पञ्चदशभिरार्द्रा शुद्धा, स्थिताः ५०-१५-३५ पञ्चत्रिंशत् आगतं पुनर्वसु नक्षत्रं पञ्चविंशतिमुहूर्तेषु एकस्य च मुहूर्तस्य एकोनत्रिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तपष्टिभागेषु गतेषु का सरसठिया छियासठ भाग से एक नक्षत्र पर्याय शुद्ध होता है । पश्चात् तीनसो नवासी मुहर्त ३८९ । तथा एक मुहूर्त का बासठिया ४ चोपन भाग तथा बासठिया एक भाग का सडसठिया छवीस भाग रहता है । तत्पश्चात् फिर से तीनसो नव ३०९ मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग से अभिजित् नक्षत्र से लेकर रोहिणी पर्यन्त के नक्षत्र शुद्ध होते हैं । तदन्तर पश्चात् अस्सी ८० मुहर्त तथा एक मुहूते का बासठिया उन्तीस भाग तथा बासठिया एक भाग का सडसठिया सत्तावीस भाग रह जाता है उसमें से तीस मुहूर्त से मृगशिर नक्षत्र शुद्ध होता है। पश्चात् ५० पचास मुहर्त रहता है उसमें से पंद्रह मुहूर्त से आर्द्रा नक्षत्र शुद्ध होता है पश्चात् ५०-१५=३५ पैंतीस रहता है अब पुनर्वसु नक्षत्र आता है वह पचीस मुहूर्त तथा एक मुहूर्त का बासठिया उन्तीस भाग तथा बासठिया एक भाग का सडसठिया सतावीसभाग ભાગથી એક નક્ષત્ર પર્યાય શુદ્ધ થાય છે. પછીથી ત્રણસો નેવાસી મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચેપન ભાગ ૨ તથા બાસઠિયા એક ભાગના સડસઠિયા ૨૪ છવીસ ભાગ રહે છે, તે પછી ફરીથી ત્રણસેનવ ૩૦૯ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા જેવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા છાસઠ ભાગથી અભિજીત નક્ષત્રથી લઈને રેહિણી પર્યન્તના નક્ષત્ર શુદ્ધ થાય છે. તે પછી એસી ૮૦ મુહૂર્ત તથા એક મુહૂર્તના બાસયિા ઓગણત્રીસ ભાગ રૂડુ તથા બાસથિા એક ભાગના સડસઠિયા સત્યાવીસ ભાગ ૨૭ રહી જાય છે. તેમાંથી ત્રીસ મુહૂર્તથી મૃગશીર નક્ષત્ર શુદ્ધ થાય છે, પછીથી પચાસ ૫૦ મુહૂર્ત રહે છે. તેમાંથી પંદર મુહૂર્તથી આદ્રનક્ષત્ર શુદ્ધ થાય છે, તે પછી ૫૦–૧૫=૩૫ પાંત્રીસ મુહર્ત રહે છે. હવે પુનર્વસુ નક્ષત્ર આવે છે. તે પચ્ચીસ મુહૂર્તના બાસઠિયા એગણ ત્રીસ ભાગ ૨ તથા બાસડિયા એક ભાગના સડસહિયા સત્યાવીસ ભાગ ૨૭ વીતે ત્યારે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧