Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम्
७९७
I
मासीं पृच्छति - 'ता कति णक्खत्ता चित्तिणं पुष्णिमं जोएंति' तावत् कति नक्षत्राणि चैत्रीं पौर्णमासीं युञ्जन्ति । तावदिति पूर्णवत् चैत्री - चैत्रमासभाविनीं पौर्णमासीं कति संख्यकानि नक्षत्राणि युञ्जन्ति चन्द्रेण सह यथायोगं संयुज्य परिसमापयन्ति । ततो भगवानाह - 'ता दुणि णक्खत्ता जोति तं जहा हत्थो चित्ता य' तावत् द्वे नक्षत्रे युक्तः तद्यथा हस्तचित्रा च । तावदिति प्राग्वत् हस्तचित्रा चेति द्वे एव नक्षत्रे यथायोगं चन्द्रेण सह संयुज्य चैत्रमासभाविनीं पौर्णमासी परिसमापयतः । तत्र प्रथमां चैत्रीं पौर्णमासीं चित्रानक्षत्रं चतुर्दशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु यथायोगं चित्रानक्षत्रं चन्द्रेण सह संयुज्य प्रथमां चैत्रीं पौर्णमासीं परिणमति । ततो द्वितीयां चैत्रीं पौर्णमासीं हस्तनक्षत्रं एकादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु यथायोगं हस्तनक्षत्रं चन्द्रेण सार्द्ध संयुज्यतां द्वितीयां पौर्णमासीं परिसमापयति । चैत्र पूर्णिमा के विषय में प्रश्न करते है (ता कति णक्खत्ता चित्तिणं पुण्णमं जोएंति) चैत्रमास भाविनी पूर्णिमा को कितने नक्षत्र चन्द्र के साथ योग करके समाप्त करता है ? इस प्रश्न के उत्तर में भगवान् कहते हैं (ता दुण्णि णक्खत्ता जोति तं जहा हत्थो चित्ता य) हस्त नक्षत्र एवं चित्रा नक्षत्र ये दो नक्षत्र चैत्र मास की पूर्णिमाको समाप्त करता है । उनमें पहली चैत्री पूर्णिमा को चित्रा नक्षत्र चौदह मुहूर्त एवं एक मुहूर्त का बासठिया इकतालीसभाग एवं बासठिया एकभाग का सरसठिया सतावन भाग शेष रहने पर यथायोग चित्रा नक्षत्र चन्द्र के साथ संयोग करके प्रथम चैत्री पूर्णिमा को समाप्त करता है । तत्पश्चात् दूसरी चैत्री पूर्णिमा को हस्तनक्षत्र ग्यारहमुहूर्त एवं एक मुहूर्त का बासठिया छह भाग तथा बासठिया एक भाग का सडसठिया सतावन भाग शेष रहने पर हस्त नक्षत्र चन्द्र के साथ योग करके दूसरी
स्वाभी मैत्री पुनमना संबंध प्रश्न पुछे, (ता कति णक्खत्ता चित्तिण पुण्णिम जोएंति) ચૈત્ર માસ ભાવિની પુનમને કેટલા નક્ષત્રા ચંદ્રની સાથે ચેાગ કરીને સમાપ્ત કરે છે ? या प्रश्नना उत्तरमा भगवान् हे छे - ( ता दुण्णि णक्खत्ता जोएंति, त जहा - हत्थो चित्ता य) હસ્ત નક્ષત્ર અને ચિત્રા નક્ષત્ર એ બે નક્ષત્રે ચૈત્ર માસની પુનમને સમાપ્ત કરે છે, તેમાં પહેલી ચૈત્રી પુનમને ચિત્રા નક્ષત્ર ચૌદ મુહૂત અને એક મુહૂર્તના ખાસિયા એકતાલીસ ભાગ તથા બાઠિયા એક ભાગના સડસઠા સત્તાવનભાગ શેષ રહે ત્યારે યથાયેગ ચિત્રા નક્ષત્ર ચદ્રની સાથે સયાગ કરીને પહેલી ચૈત્રી પુનમને સમાપ્ત કરે છે, તે પછી બીજી ચૈત્રી પુનમને હસ્તનક્ષત્ર અગીયાર મુહૂર્ત અને એક મુહૂતના ખાસયિા છ ભાગ તથા ખાડિયા એક ભાગના સડસઠયા સત્તાવન ભાગ શેષ રહે ત્યારે હસ્ત નક્ષત્ર ચંદ્રની સાથે યોગ કરીને બીજી ચૈત્રી પુનમને સમાપ્ત કરે છે, તે પછી ત્રીજી ચૈત્રી પુનમને ચિત્રા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧