Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०६
सूर्यप्रज्ञप्ति सूत्रे
1
काले अतिक्रान्ते यस्मिन् यस्मिन् नक्षत्रे या या पौर्णमासी परिसमाप्तिमुपयाति तावदेव पूर्वोक्त त्रयोदशकरणवशात् भावनीयं चन्द्रप्रज्ञप्ताद्यन्यत्रापि तथैवोक्तं वर्त्तते । अनन्तरम् antartaraarravaथैव विवक्षितं वर्त्तते । तदेवं यानि यानि नक्षत्राणि यां यां पौर्णमासी युञ्जन्ति तानि तानि सार्थकनामानि नक्षत्राण्युक्तान्यत्रेति ॥ सू० ३८ ॥
दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम्
मूलम् - 'तसाविट्टिष्णं पुष्णिमासि णं किं कुलं जोएति उवकुलं जोति कुलोवकुलं जोएति । ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्टा णक्खत्ते जोएति, उवकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिई
क्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलेण वा (कुलेण वा उवकुलेण वा) जुत्ता साविट्ठी पुणिमा जुत्ता ति वत्तव्वंसिया । ता पोटूवतिष्णं पुण्णमं किं कुलं जोएति उवकुलं जोएति कुलोत्रकुलं वा जोएति ? ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्ठवया णक्खत्ते जोएति उवकुलं जोएमाणे पुव्वा पुट्ठवयाणक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसा णक्खत्ते जोएति । पोटूवतिण्णं पुण्णमासि णं कुलं वा जोएइ उबकुलं वा जोएति, कुलोवकुलं जितना जितना काल अतिक्रान्त होने पर जिस जिस नक्षत्र में जो जो पूर्णिमा समाप्त होती है वही पूर्वोक्त तेरह करणवशात् भावना भवित कर लेवें । चन्द्रप्रज्ञप्ति आदि अन्यत्र भी इसी प्रकार कहा है । अनन्तर अमावास्या संबंधी अधिकार कथन भी उसी प्रकार विवक्षित किया है । अतः जो जो नक्षत्र जिस जिस पूर्णिमा का योग प्राप्त करता है उन उन नक्षत्रों का सार्थक नाम अन्यत्र कहा है ।। सू० ३८ ॥
પ્રામાણ્યનેજ પ્રમાણુરૂપ સમજવું. તથા જેટલા અેટલે કાળ વીતિ ગયા પછી જે જે નક્ષત્રમાં જે જે પુનમ સમાપ્ત થાય છે. એજ પૂર્વોક્ત તેર કરણવશાત્ ભાવના ભાવિત કરી લેવી. ચંદ્રપ્રજ્ઞપ્તિ વિગેરે અન્યત્ર પણ આજ પ્રમાણે કહેલ છે. તે પછી અમાસ સંબંધી અધિકાર કથન પણ એજ પ્રમાણે કહેલ છે. તેથી જે જે નક્ષત્ર જે જે પૂર્ણિમાના ચેગ પ્રાપ્ત કરે છે. તે તે નક્ષત્રાના સાથ ક નામ અન્યત્ર કહ્યા છે. ! સૂ. ૩૮ ૫
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧