Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ७९५ युञ्जन्ति । तावदिति प्राग्वत् णमिति वाक्यालङ्कारे कति संख्यकानि नक्षत्राणि फाल्गुनी फाल्गुनमासभवां पौर्णमासी युञ्जन्ति । चन्द्रेण सह यथायोगं संयुज्य परिसमापयति । ततो भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा पुव्वाफग्गुणी उत्तराफग्गुणी य' तावत् द्वे नक्षत्रे युतः तद्यथा पूर्वाफाल्गुनी उत्तराफाल्गुनी च । तावदिति पूर्ववत् पूर्वाफाल्गुनी उत्तराफाल्गुनी चेति नक्षत्रद्वयमेव यथायोगं चन्द्रेण सह संयुज्य फाल्गुनमासभाविनी पौर्णमासी परिसमापयति । तत्र प्रथमां फाल्गुनी पौर्णमासीम् उत्तराफाल्गुनी नक्षत्रं विंशतो मुहूर्तेषु एकस्य च मुहूर्त्तस्य षट् चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य अष्टापश्चाशति सप्तपष्टिभागेषु शेषेषु यथायोगं चन्द्रेण साई संयुज्य तां प्रथमां फाल्गुनीं पौर्णमासी परिसमापयति । ततो द्वितीयां फाल्गुनी पौर्णमासी पूर्वाफाल्गुनी नक्षत्रं द्वयोमुहूर्तयोरेकस्य च मुहत्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सार्द्ध संयुज्य तां द्वितीयां फाल्गुनी पौर्णमासी परिणमयति । ततस्तृतीयां फाल्गुनी पौर्णमासीम् उत्तरफाल्गुनी नक्षत्रं सप्तसु मुहूर्तेषु कितने नक्षत्र फाल्गुनमास की पूर्णिमा को भोग करते हैं ? माने चन्द्रके साथ योग संयोग करके समाप्त करता है ? इस प्रश्नके उत्तर में भगवान कहते हैं (ता दोणि णक्खत्ता जोएंति तं जहा पुव्वाफग्गुणी उत्तराफग्गुणी य) पूर्वा फाल्गुनी एवं उत्तराफल्गुनी ये दो नक्षत्र यथायोग चन्द्र के साथ योग करके फल्गुन मास की पूर्णिमा को समाप्त करता है, उनमें पहली फल्गुनी पूर्णिमाको उत्तराफल्गुनी नक्षत्र वीसमुहूर्त एवं एक मुहूर्त का बासठिया छियालीस भाग एवं बासठिया एक भागका सडसठिया अठावनभाग शेष रहने पर यथा योग चन्द्र के साथ योग करके उस पहली फाल्गुनी पूर्णिमा को समाप्त करता है । पश्चात् दूसरी फाल्गुनी पूर्णिमा को पूर्वाफाल्गुनी नक्षत्र दो मुहूर्त तथा एक मुहूर्त का बासठिया ग्यारहभाग एवं बासठिया एक भाग का सडसठिया पैंतालीसभाग शेष रहने पर यथायोग चन्द्र के साथ संयोग करके उस दूसरी यथायो सय ४शन समाप्त ४२ छ ? या प्रश्न उत्तरमा भगवान् ४९ छे-(ता दोण्णि णक्खत्ता जोएंति तं जहा पुव्वाफग्गुणी उत्तराफग्गुणी य) पूर्वानुनी मने उत्तगुनी से બે નક્ષત્ર યથાગ્ય ચંદ્રની સાથે એગ કરીને ફાગણ માસની પુનમને સમાપ્ત કરે છે, તેમાં પહેલી ફાગણ માસની પુનમને ઉત્તરાફાલગુની નક્ષત્ર વીસ મુહૂર્ત અને એક મુહૂર્તન બાસઠિયા ત્રીસ ભાગ અને બાસઠિયા એક ભાગના સડસઠિયા અઠાવન ભાગ શેષ રહે ત્યારે યથાગ ચંદ્રની સાથે એગ કરીને એ પહેલી ફાગણમાસની પુનમને સમાપ્ત કરે છે, પછીથી બીજી ફાગણ માસની પુનમને પૂર્વાફાલ્લુની નક્ષત્ર બે મુહૂર્ત અને એક મુહુ
ના બાસડિયા અગ્યાર ભાગ અને બાસઠિયા એક ભાગના સહસઠિયા પિસ્તાલીસ ભાગ શેષ રહે ત્યારે યથાગ ચંદ્રની સાથે સોગ કરીને એ બીજી ફાગણ માસની પુનમને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧