Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सु० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम्
८०१
पौर्णमासीं स्वाति नक्षत्रं चन्द्रेण सार्द्धं संयुज्य तां पञ्चमी वैशाख पौर्णमासीं परिसमापयतीति । पुनर्गौतमः पृच्छति - 'ता जेा मूलिणं पुष्णिमासिण्णं कति णक्खत्ता जोएंति' तावत् ज्येष्ठामौलिं afari at नक्षत्राणि युञ्जन्ति । तावदिति प्राखत् णमिति वाक्यालङ्कारे ज्यैष्ठामौलींज्येष्ठ मूल नक्षत्राभ्यां पर्यवसानरूपां पौर्णमासी - ज्यैष्ठमासभाविनीं पौर्णमासी मित्यर्थः कति संख्यान नक्षत्राणि युञ्जन्ति-यथायोगं चन्द्रेण सह संयुज्य परिसमापयतीति गौतमस्य कथनं श्रुत्वा भगवानाह - 'ता तिष्णि णक्खत्ता जोति तं जहा अणुराहा जेट्ठा मूलो' तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अनुराधा ज्येष्ठामूलं चेति । तावदिति पूर्ववत् ज्येष्ठामौलीं पौर्णमासीम् अनुराधा ज्येष्ठा मूलं चेति त्रीणि नक्षत्राणि युञ्जन्ति यथायोगं चन्द्रेण सह संयुज्यतां ज्येष्ठमास भाविनीं पौर्णमासीं परिसमापयन्तीत्यर्थः । तत्र प्रथमां ज्येष्ठामौलीं पौर्णमासी मूलनक्षत्रं सप्तदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च पांचवीं वैशाख मास की पूर्णिमा को स्वाती नक्षत्र चन्द्र के साथ संयोग कर के उस पांचवीं वैशाखी पूर्णिमा को समाप्त करता है । श्रीगौतमस्वामी फिर से प्रश्न करते हैं - ( ता जेट्ठामुलिष्णं पुण्णमासीण्णं कति णक्खत्ता जोएंति) ज्येष्ठ मास भाविनी ज्येष्ठा मूलि माने ज्येष्ठा एवं मूल नक्षत्र से समाप्त होनेवाली पूर्णिमा को कितने नक्षत्र यथा योग चन्द्र के साथ योग कर के समाप्त करता है ?
इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर देते हुवे भगवान् कहते हैं- (ता तिणिण णक्खत्ता जोएंति तं जहा अणुराहा जेट्ठा मूलो) ज्येष्ठा मूलि पूर्णिमा अनुराधा ज्येष्ठा एवं मूल ये तीन नक्षत्र यथायोग चन्द्र के साथ योग कर के ज्येष्ठमास भाविनी उस पूर्णिमा को समाप्त करता है- उन में पहली ज्येष्ठा मूलि पूर्णिमा को मूलनक्षत्र सतरह मुहूर्त तथा एक मुहूर्त का वासठिया इकतीस भाग तथा बासठिया एक भाग का सडसठिया पचपन भाग शेष रहने पर यथायोग चन्द्र ચેાથી વૈશાખમાસની પુનમને સમાપ્ત કરે છે, તે પછી પાંચમી વૈશાખમાસની પુનમને સ્વાતી નક્ષત્ર ચંદ્રની સાથે સયેાગ કરીને એ પાંચમી વૈશાખી પુનમને સમાપ્ત કરે છે, श्रीगौतमस्वामी इरीथी पूछे छे (ता जेट्टामुलिष्णं पुष्णिमासिण्णं कति णक्खत्ता जोएंति ) જેમાસ ભાવિની જ્યેષ્ઠા મૂલી એટલેકે જ્યેષ્ઠા અને મૂળ નક્ષત્રથી સમાપ્ત થવાવાળી પુનમને કેટલા નક્ષત્ર યથાયેાગ ચન્દ્રની સાથે ચેાગ કરીને સમાપ્ત કરે છે ?
આ પ્રમાણે શ્રીગૌતમસ્વામીના પૂછવાથી તેને ઉત્તર આપતાં ભગવાન્ કહે છે– (તા तिष्णि णक्खत्ता जोएंतिं तं जहा - अणुराहा जेट्टा मूलो) ज्येष्ठाभूसी पूर्णिमाने अनुराधा, જ્યેષ્ઠા અને મૂલ એ ત્રણ નત્ર યથાયાગ્ય ચંદ્રની સાથે યાગ કરીને જ્યેષ્ઠમાસ ભાવિની પુનમને સમાપ્ત કરે છે. તેમાં પહેલી જ્યેષ્ઠામૂલી પુનમને મૂલ નક્ષત્ર સત્તર મુહૂત તથા એક મુહૂર્તના ખાસયિા એકત્રીસ ભાગ તથા ખાડિયા એક ભાગના સડસિયા પંચાવન
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧