Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
अष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सह योगं संयुज्य तां तृतीयां माधीं पौर्णमासीं पूर्वाफाल्गुनी नक्षत्रं परिणमयतीत्यर्थः । ततश्चतुर्थी माघ पौर्णमासीं पुनर्मधानक्षत्रमेव पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टि भागस्य एकोनविंशतौ सप्तषष्ठिभागेषु शेषेषु यथायोगं चन्द्रेण समं संयुज्य परिसमापयति । ततः पञ्चमी माघ पौर्णमासीं पुष्यनक्षत्रं षट्सु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिंशर्ति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सह संयुज्य पुष्यनक्षत्रमेव पञ्चमीं माघीं पौर्णमासीं परिणमयतीति । इत्थं माध्याः पौर्णमास्याः विस्तृतमर्थं श्रुत्वा पुनर्गौतमः पृच्छति - 'ता फग्गुणीणं पुण्णमं कति णक्खत्ता जोएंति' तावत् फाल्गुनीं पूर्णिमां कति नक्षत्राणि अठाईस मुहूर्त तथा एक मुहूर्त का बासठिया अडतीस भाग तथा बासठिया एक भाग का सडसठिया बत्तीस भाग शेष रहने पर यथायोग चन्द्र के साथ योग कर के उस तीसरी माघी पूर्णिमा को पूर्वाफाल्गुनी नक्षत्र समाप्त करता है । तत्पश्चात् चौथी माघी पूर्णिमा को मघा नक्षत्र ही पचीस मुहूर्त तथा एक मुहूर्त का बासठिया तीन भाग तथा बासठिया एक भाग का सडसठिया उन्नीस भाग शेष रहने पर चन्द्र के साथ यथायोग योग कर के समाप्त करता है । तत्पश्चात् पांचवीं माघी पूर्णिमा को पुष्य नक्षत्र छ मुहूर्त तथा एक मुहूर्त का बासठिया तीस भाग तथा बासठिया एक भाग का सड़सठिया छ भाग शेष रहने पर यथायोग चन्द्र के साथ संयोग कर के पुष्य नक्षत्रही पांचवीं माघी पूर्णिमा को समाप्त करता है।
इस प्रकार माघ की पूर्णिमा का विस्तृत कथन सुनकर के श्रीगौतमस्वामी फिरसे भगवान को पूछते हैं - (ता फग्गुणीणं पुष्णिमं कति णक्खत्ता जोएंति)
७९४
છે. તે પછી ત્રીજી માથી પુનમને પૂર્વાલ્ગુની નક્ષત્ર અઠયાવીસ મુહૂત તથા એક સુહૂતના ખાસિયા આડત્રીસ ભાગ તથા ખાસિયા એક ભાગના સડસિયા બત્રીસ ભાગ શેષ રહે ત્યારે યથાયેાગ ચદ્રની સાથે યાગ કરીને એ ત્રીજી માઘમાસની પુનમને પૂર્વાં ફાલ્ગુની નક્ષત્ર સમાપ્ત કરે છે, તે પછી ચેાથી માશ્રી પુનમને મઘા નક્ષત્રજ પચીસ સુહૂત અને એક મુહૂર્તના ખાસિયા ત્રણ ભાગ તથા ખાસયિા ઓગણીસ ભાગ શેષ રહે ત્યારે ચંદ્રની સાથે યથાયેાગ ચેગ કરીને સમાપ્ત કરે છે, તે પછી પાંચમી માધી પુનમને પુષ્ય નક્ષત્ર છે મુહૂત તથા એક મુહૂતના ખાડિયા ત્રીસ ભાગ તથા ખાસયિા એક ભાગના સડસઠયા છ ભાગ શેષ રહે ત્યારે યથાયેાગ ચંદ્રની સાથે સચેાગ કરીને પુષ્ય નક્ષત્ર જ પાંચમી માધી પુનમને સમાપ્ત કરે છે. આ પ્રમાણે મધ્યની પુનમનુ સવિ स्तर उथन सांभणीने श्री गौतमस्वामी इरीथी भगवानने पूछे छे - ( ता फग्गुणीणं पुण्णम कति णक्खत्ता जोएंति) डेंटला नक्षत्र गणुभासनी पुनमनो योग रे छे ? अर्थात् चंद्रनी साथै
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧