Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९०
सूर्यप्रज्ञप्तिसूत्र पञ्चमी पौर्णमासी पुनस्तृतीयावृत्तौ तदेव रोहिणीनक्षत्रम् अष्टादशसु मुहर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशतो द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य अष्टसु सप्तपष्टिभागेषु शेषेषु तां पञ्चमी मार्गशीर्षी पौर्णमासी यथायोगं चन्द्रेण सह संयुज्य परिसमापयतीति । पुनगौतमः पृच्छति-'ता पोसिण्णं पुण्णिमं कति णक्खत्ता जोएंति' तावत् खलु पौषीं पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति प्राग्वत् णमिति पादपूतौ कति संख्यकानि नक्षत्राणि पौषींपौषमासभवां पौर्णमासी यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीति स्फुटं मे कथय भगवनिति गौतमस्योक्तिं श्रुत्वा भगवानाह-'ता तिणि णक्वत्ता जोएंति तं जहा अदापुणवम् पुस्सो' तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा आर्द्रा पुनर्वसू पुष्यम् । तावदिति पूर्ववत् आर्द्रा पुनर्वसू पुष्य चेति त्रीण्येव नक्षत्राणि पौषीं पौर्णमासी चन्द्रेण सह यथायोगं संयुज्य परिणमयन्तीति । तत्र प्रथमां पौषीं पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्य षट्पञ्चाशति द्वाषष्टिशेष रहने पर उस चौथी मार्गशीर्ष मास की पूर्णिमा को यथायोग चन्द्र के साथ योग कर के समाप्त करता है। पांचवीं पूर्णिमा को तीसरी दफे रोहिणी नक्षत्र अठारह मुहूर्त तथा एक मुहूर्त का बासठिया चालीस भाग तथा बासठिया एक भाग का सडसठिया आठ भाग शेष रहने पर उस पांचवों मार्गशीर्ष मास की पूर्णिमा को यथायोग चन्द्र के साथ योगकर के समाप्त करता है। श्रीगौतमस्वामी पुनः पूछते हैं-(ता पोसिण्णं पुणिमं कति णक्खत्ता, जोएंति) कितने नक्षत्र पौषमास की पूर्णिमा को यथायोग चन्द्र के साथ योग कर के परिसमाप्त करते हैं ? यह स्पष्ट रूप से आप कहिये? इस प्रकार श्रीगौतमस्वामी का प्रश्न को सुनकर उत्तर में भगवान् कहते हैं-(ता तिणि णक्वत्ता जोएंति तं जहा अद्दा पुणवम् पुस्सो) आर्द्रा पुनर्वसु एवं पुष्य ये तीन नक्षत्र पौषमास की पूर्णिमा का चन्द्र के साथ यथायोग संयोग कर के समाप्त करता है। उस में पहली पोष मास की पूर्णिमा को पुनर्वसु नक्षत्र का दो मुहूर्त एवं एक સડસહિયા એકવીસ ભાગ શેષ રહે ત્યારે એ ચેથી માગશર માસની પુનમને યથાયોગ ચન્દ્રની સાથે એગ કરીને સમાપ્ત કરે છે, પાંચમી માર્ગશીર્ષ માસની પુનમને ત્રીજીવાર રોહિણી નક્ષત્ર અઢાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચાલીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા આઠ ભાગ શેષ રહે ત્યારે એ પાંચમી માર્ગશીર્ષ માસની પુનમને યથાગ ચંદ્રની સાથે ભેગા કરીને સમાપ્ત કરે છે, શ્રી गौतमस्वामी शथी पूछे छे (ता पोसिण्णं पुण्णिम कति णक्खत्ता जोएंति) ट। नक्षत्र પિષમાસની પુનમને યથાગ્ય ચંદ્રની સાથે યોગ કરીને સમાપ્ત કરે છે ? તે સ્પષ્ટ રીતે આપ કહો? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગવાન કહે છે? (ता तिणि णक्खता जोएंति, त जहा अदा पुणव्वसू पुस्सो) पा, पुनसु, अने पुष्य આ ત્રણ નક્ષત્ર પિષ માસની પુનમને ચંદ્રની સાથે યથાયોગ સંગ કરીને સમાપ્ત કરે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧