Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम्
७४७ वसेयम्, एतदेवाह मूलसूत्रे-'पुव्वासाढा जहा पुचभद्दक्या' पूर्वाषाढा यथा पूर्वाभाद्रपदा ॥-यथा पूर्वाभाद्रपदा भाविता तथैवेदानीं पूर्वाषाढा भवनीया, साच भवना यथा-'ता पुव्यासाढा खलु णक्खत्ते पुव्वं भागे समक्खेत्ते तीसइमुहत्ते तप्पढमयाए पादो चंदेण सद्धिं जोयं जोएइ, अवरं च राई, एवं खलु पुव्वासाढा णक्खत्ते एगं च दिवसं एगं च राइं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पादो चंदं उत्तरासाढाणं समप्पेइ' तावत् पूर्वाषाढा खलु नक्षत्रं पूर्व भागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया प्रातश्चन्द्रेण साद्धं योगं युनक्ति, अपरां च रात्रिम्, एवं खलु पूर्वाषाढा नक्षत्रम् एकं च दिवसम् एकां च रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्र मुत्तराषाढायाः समर्पयति ॥-पूर्वभागत्वाम् समक्षेत्रत्वात् त्रिंशन्मुहूर्त्तत्वात् प्रातरेव चन्द्रयोगसत्त्वाच्च पूर्वाषाढानक्षत्रं मूलवदेव तं सम्पूर्ण महोरात्रं यावच्चन्द्रेण सह वासं विधाय द्वितीयदिने प्रातरेव स्वात्मना सह निवसन्तं चन्द्रमुत्तराषाढा करता है अतः यह पूर्व भाग कहा है यही सूत्रकार कहा है यथा-(पुव्वासाढा जहा पुठवभद्दघया) पूर्वाषाढा नक्षत्र जिस प्रकार पूर्वाभाद्रपद नक्षत्र का कथन किया है उसी प्रकार से यह पूर्वाषाढा का कथन कर लेवें । वह भावना इस प्रकार से हैं-(पुव्वासाढा खलु णक्वत्ते पुव्वंभागे समक्खेत्ते तीसइमुहत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अवरं च राई, एवं खलु पुवासाढा णक्खत्ते एगं च दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरियहित्ता पाओ चंदं उत्तरासाढाणं समप्पेइ) पूर्वाषाढा नक्षत्र पूर्व भागी समक्षेत्र तीस मुहूर्त प्रमाण वाला तत्प्रथम प्रातः काल चन्द्र के साथयोग करता है तथा दूसरी रात्रो इस प्रकार पूर्वाषाढा नक्षत्र एक दिवस एवं एक रात्रि चन्द्र के साथ योग करता है योग कर के योग का अनुपरिवर्तन करता है, अनुपरिवर्तन कर के प्रातः समय चन्द्र को કથન પ્રમાણે પ્રાતઃકાળમાં જ ચંદ્રની સાથે વેગ પ્રાપ્ત કરે કરે છે, તેથી તેને પૂર્વ मा ४९८ छ. मे ४ पात सूत्र॥२ ४ छ. (पुवासाढा जहा पुव्वाभवया) ने પ્રમાણે પૂર્વાભાદ્રપદા નક્ષત્રનું કથન કરેલ છે એ જ પ્રમાણે પૂવષાઢા નક્ષત્રનું કથન उरी से. ते थन मा प्रमाणे छ. (पुव्वासाढा खलु णक्खते पुटवं भागे सम क्खेत्ते तीसइमुहुने तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अवरं च राई, एवं खलु पुवासाढा णक्खत्ते एगं च दिवस एगंच राई चंदेण सद्धिं जोयं जोएइ, जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पाओ चंद उत्तरोसाढाणं समप्पेइ) पूर्वाषाढा नक्षत्र સમક્ષેત્ર ત્રીસ મુહૂર્ત પ્રમાણુવાળું પ્રથમ પ્રાતઃ કાળ ચંદ્રની સાથે ત્યાગ કરે છે. તથા બીજી રાત્રી આ રીતે પૂર્વાષાઢા નક્ષત્ર એક દિવસ અને એક રાત ચંદ્રની સાથે ભેગ કરે છે. યોગ કરીને વેગનું અનુપરિવર્તન કરે છે. અનુપરિવર્તન કરીને પ્રાતઃકાળ ચંદ્રને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧