Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ३७ दशमप्राभृतस्य पञ्चमं प्राभृतप्राभृतम्
इमानि - वक्ष्यमाणप्रकाराणि द्वादश संख्यकानि नक्षत्राणि उपकुलानि - उपकुलसंज्ञकानि सन्ति, तथा च इमानि - सर्वान्ते प्रोच्यमानस्वरूपाणि चत्वारि नक्षत्राणि कुलोप कुलसंज्ञकानि सन्ति । अथात्र प्रतिपादितानां संज्ञाविशेषप्रतिपन्नानां नक्षत्राणां मध्ये किंच कुलादीना लक्षणमिति जिज्ञासायां प्रतिपाद्यते - इह यै नक्षत्र: पूर्णिमा संयोगेन पौर्णान्तानां मासानां नामानि उपजायन्ते । माससदृशनामानि च तानि नक्षत्राणि कुलानि - कुलसंज्ञकानि भवन्तीति प्रसिद्धानि, तथोच्यते- 'बारसकुला, तं जहा धणिट्टाकुलं उत्तराभवयाकुलं अस्सिणीकुलं कत्तियाकुलं संठाणाकुलं पुस्साकुलं महाकुलं उत्तराफग्गुणीकुलं चित्ताकुलं बिसाहाकुलं उत्तरासादाकुलं' इमानि अधोनिर्दिष्टानि द्वादशसंख्यकानि नक्षत्राणि, कुलानि - कुलसंख्यकानि प्रज्ञप्तानि तद्यथा धनिष्ठाकुलं उत्तराभाद्रपदाकुलं अश्विनीकुलं कृत्तिकाकुलं
9
७५३
गये हैं, 'इमे' यह पद प्रत्येक पद में सम्बन्धित होता है । (इमे बारस उवकुला, इमे चत्तारि कुलोवकुला) ये बारह उपकुलसंज्ञक नक्षत्र कहे हैं, तथा चार नक्षत्र कुलोपकुलसंज्ञक कहा है अर्थात् ये वक्ष्यमाण प्रकारवाले बारह नक्षत्र उपकुलसंज्ञक तथा सब के अन्त में कथ्यमान चार नक्षत्र कुलोपकुलसंज्ञक कहे हैं ।
अब यहां पर प्रतिपादित संज्ञाविशेष प्रतिपन्न नक्षत्रों में कुलादि संज्ञावाले नक्षत्र का क्या लक्षण है ? यह प्रतिपादित किया जाता है यहां पर जिन नक्षत्रों से पूर्णिमा के संयोग से पूर्णिमान्त मासों की समाप्ति होती है, प्रायः वही नक्षत्र नाम संज्ञा से मासों के नाम होते हैं- मास समान नामवाले नक्षत्रों की कुलसंज्ञा होती है यह प्रसिद्ध ही है तथा कहा है- (बारसकुला, तं जहा- - घणिद्वाकुलं, उत्तराभवया कुलं, अस्सिणीकुलं, कत्तियाकुलं, संठाणाकुलं, पुस्साकुलं महाकुलं, उत्तराफरगुणीकुलं, चित्ताकुलं विसाहाकुलं, मूलकुलं, उत्तरासादाकुलं) ये निम्ननिर्दिष्ट बारहकुलसंज्ञक होते हैं-जो इस प्रकार नक्षत्रो वसंज्ञ अडेला छे, (इमे) या पह हरे पहनी साथै संधवाणु छे. (इमे बारस कुला, इमे चत्तारि कुलोबकुला) मा भार नक्षत्रो ससंज्ञावाणा उडेला छे. નક્ષત્રા કુલેાપફુલ સંજ્ઞાવાળા કહ્યા છે, અર્થાત્ આ ક્ષમાણુ પ્રકારના ખાર નક્ષત્ર ઉપકુલ સ ́જ્ઞક તથા બધાની અંતમાં કહેવામાં આવનાર ચાર નક્ષત્રા ઉકુલ સજ્ઞક કહ્યા છે. હવે અહીંયાં પ્રતિપાદન કરેલ સત્તા વિશેષવાળા નક્ષત્રામાં કુલાદિ સંજ્ઞાવાળા નક્ષત્રોનુ શુ લક્ષણ છે ? એ પ્રતિપાદન કરવામાં આવે છે, અહીંયાં જે નક્ષત્રોના પૂર્ણિમા સાથેના સંયાગથી પૂર્ણિમાથી માસાની સમાપ્તિ થાય છે. પ્રાયઃ એજ નક્ષત્રોના નામ અને સ’જ્ઞાથી માસાના નામે થાય છે. માસના સમાન નામવાળા નક્ષત્રોની કુલસંજ્ઞા थाय छे, से प्रसिद्ध छे. तथा ह्युं छे } - ( बारसकुला, तं जहा धणिट्ठा कुलं, उत्तरा - Hear कुलं अस्सिणी कुलं, कत्तिया कुलं, संठाणाकुलं पुस्साकुलं, महाकुलं उत्तराफग्गुणी कुलं, चित्ताकुलं विसाहा कुलं मूलो कुलं, उत्तरासा ढाकुलं) मा नीथे भावेसार नक्षत्र
તથા ચાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧