Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४६
सूर्यप्रज्ञप्तिसूत्र जोएइ, तो पच्छा अवरं च राई, एवं खलु मूलणक्खत्तं एगं च दिवसं एगं च राइं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पादो चंदं पुव्वासाढाणं समप्पेइ' तावत् मूलं खलु नक्षत्र पूर्वभागं समक्षेत्र त्रिंशन्मुहूत्तं तत् प्रथमतया प्रातश्चन्द्रेण सार्दै योगं युनक्ति, ततः पश्चादपरां रात्रिम्, एवं खलु मूलनक्षत्रमेकं च दिवसम् एकां च रात्रि चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्रं पूर्वाषाढायाः समर्पयति ॥-प्रातरेव चन्द्रयोगत्वाच्चेदं मूलनक्षत्रं सूर्योदयात् सूर्योदयं यावत् सम्पूर्णमहोरात्रं चन्द्रेण सह वासं विधाय द्वितीय दिनस्य प्रातरेव स्वात्मना सह निवसन्तं चन्द्रं पूर्वाषाढा नक्षत्राय समर्पयति ॥ इदमपि पूर्वाषाढा नक्षत्रमुक्तयुक्त्या प्रातरेव चन्द्रेण सह योगमनुगच्छति, तेनेदं पूर्वभागमित्यपुच्वंभागे समक्खेत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, तो पच्छा अवरं च राई, एवं खलु मूलणक्खत्ते एगं च दिवसं एगं च राइं चंदेण सद्धि जोयं जोएइ जोयं जोइत्ता जोयं अणुपारयदृइ जोयं अणुपरियहित्ता पादो चंदं पुब्वासाढा णं समप्पेइ) मूल नक्षत्र पूर्वभागी समक्षेत्र तीस मुहूर्त प्रमाण काल व्यापी तत्प्रथम प्रातः काल चन्द्र के साथ योग करता है पश्चात् एक रात्रि इस प्रकार मूल नक्षत्र एक दिवस एवं एक रात्रि चन्द्र के साथ योग करता है, योग करके योग का अनुपरिवर्तन करता है, योग का अनुपरिवर्तन करके प्रातःकाल चंद्र को पूर्वाषाढा नक्षत्रको समर्पित करता है । प्रातः काल हो चन्द्र के साथ योग होने से, तीस मुहूर्त परिमित काल भोगवाला होने से तथा समक्षेत्र होने से यह मूल नक्षत्र सूर्योदय से दूसरे दिन का सूर्योदय पर्यन्त माने संपूर्ण अहोरात्र चन्द्र के साथ वास कर के दूसरे दिन के प्रातःकाल ही अपने साथ निवास करते चन्द्र को पूर्वाषाढा नक्षत्र को समर्पित करता है। यह पूर्वाषाढा नक्षत्र भी उक्त युक्ति से प्रातःकाल ही चन्द्र के साथ योग प्राप्त तओ पच्छा अवरं च राई, एवं खलु मूलणकरवत्तं एगं च दिवसं एगं च राई चंदेण सद्धि जोय जोएइ, जोय जोइत्ता जोय अणुपरियट्टइ, जोय अणुपरियट्टित्ता पादो चंदं पुव्वासाढाणं समप्पेइ) भूगनक्षत्र पूर्व लागी समक्षेत्र त्रीसभुत प्रभा च्यापी प्रथम प्रातः કાળ ચંદ્રની સાથે યોગ કરે છે, તે પછી એક રાત આ રીતે મૂળ નક્ષત્ર એક દિવસ અને એક રાત્રી ચંદ્રની સાથે એગ કરે છે. યંગ કરીને ગનું અનુપરિવર્તન કરે છે, યોગનું પરિવર્તન કરી પ્રભાતકાળમાં ચંદ્રને પૂર્વાષાઢા નક્ષત્રને સમર્પિત કરે છે. પ્રાતઃકાળમાં જ ચંદ્રની સાથે વેગ હેવાથી ત્રીસ મુહૂર્ત પરિમિતકાળ ભેગવનાર હોવાથી તથા સમક્ષેત્ર હોવાથી આ મૂલનક્ષત્ર સૂર્યોદયથી બીજા દિવસના સૂર્યોદય પર્યત એટલે કે સંપૂર્ણ અહે રાત્રે ચંદ્રની સાથે વાસ કરીને બીજા દિવસના પ્રાતઃકાળમાં જ પિતાની સાથે વાસ કર ના ચંદ્રને પૂર્વાષાઢા નક્ષત્રને સમર્પિત કરે છે, આ પૂર્વાષાઢા નક્ષત્ર પણ પૂર્વોક્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧