Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४४
सूर्यप्रज्ञप्तिसूत्रे त्रिंशन्मुहूर्त्तत्वात् पश्चाद् भागत्वाच्चेदमनुराधानक्षत्रं तां सम्पूर्णा रात्रिम् अपरं चैकं दिवसं यावत् चन्द्रेण सह उषित्वा पुनस्तं भुक्तं चन्द्रं पुनर्मोगाय ज्येष्ठानक्षत्राय समर्पयति । अत्र सायं ज्येष्ठायाः समर्पयतीत्युक्तत्वात् प्रायः परिस्फुटदृश्यमाननक्षत्रमण्डले काले ज्येष्ठायै समर्पयतीति ध्वन्यते, तेनेदं ज्येष्ठानक्षत्रं नक्तंभागमवसेयं, तथा चाह मूलसूत्रे-'जिट्टा जहा सयभिसया' ज्येष्ठा यथा शतभिषा ॥-पूर्व यथा शतभिषाभाविता, तथैवेदानी ज्येष्ठा भावनीयेति । तद्यथा-'ता जिट्टा खलु णक्खत्ते णतंभागे अबक्खेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अवरं दिवंसं, एवं खलु जिट्ठा णक्खत्ते एगं राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोय अगुपरियट्टइ, जोयं अणुपरियट्टित्ता चन्द्र को ज्येष्ठा नक्षत्र को समर्पित करता है, दिवस के अन्त भाग में चन्द्र योग होने से समक्षेत्र होनेसे तीस मुहूर्तात्मक काल व्यापी होने से तथा पश्चात् भागी होने से यह अनुराधा नक्षत्र वह सम्पूर्ण रात्री तथा दूसरा दिवस चन्द्र के साथ रहकर पश्चात् उस भुक्त चन्द्र को पुनः भोग के लिये ज्येष्ठा नक्षत्र को देता है । यहां पर सांज के समय ज्येष्ठा नक्षत्र को समर्पित करता है इस प्रकार से कहा है अतः प्रायः स्पष्ट रूप से दृश्यमान नक्षत्र मण्डल के समय में ज्येष्ठा को समर्पित करता है ऐसा ध्वनित होता है । अतः यह ज्येष्ठा नक्षत्र नक्तं भागी समजें यही सूत्रकार कहते हैं-(जिट्ठा जहा सयभिसया) पहले जिस प्रकार से शतभिषक नक्षत्र के विषय में कथन किया है उसी प्रकार से इस ज्येष्ठा नक्षत्र के विषय में कथन कर लेवें । जो इस प्रकार से हैं-(ता जिट्ठा खलु णक्खत्ते णतंभागे अवक्खेत्ते पण्णरसमुहुत्ते तप्पडमयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अवरं दिवसं, एवं खलु जिट्ठाणक्खत्ते एगं राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं સાંજના સમયે ચંદ્રને જયેષ્ઠા નક્ષત્રને સમર્પિત કરે છે. દિવસના અંતભાગમાં ચંદ્રને યોગ હોવાથી સમક્ષેત્ર હેવાથી ત્રીસ મુહૂર્તાત્મક કાળ વ્યાપી હોવાથી તથા પશ્ચાતભાગી હોવાથી આ અનુરાધા નક્ષત્ર એ સંપૂર્ણ રાત તથા બીજે દિવસે ચંદ્રની સાથે રહીને પછીથી એ ભુક્ત ચંદ્રને ફરીથી ભેગને માટે જ્યેષ્ઠા નક્ષત્રને આપે છે. અહીંયાં સાંજના સમયે જયેષ્ઠા નક્ષત્રને સમર્પિત કરે છે. આ રીતે કહેલ છે. તેથી પ્રાયઃ સ્પષ્ટ રૂપથી દશ્યમાન નક્ષત્રમંડળના સમયમાં જયેષ્ઠા નક્ષત્રને સમર્પિત કરે છે. એ રીતે વનિત થાય छ, तथा मा ये! नक्षत्र नमागी समन्यु. मे सूत्र१२ ४ छ,-(जिट्टा जहा सयभिसया) पडेल २ प्रमाणे शतभिषा नक्षत्रन समयमा ४थन ४२ छ. मेरी प्रमाणे सायेनक्षत्रना विषयमा ४थन ४री से 20 प्रमाणे छे -(ता जिद्वा खलु णक्खत्ते णतंभागे अवक्खेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अवरं दिवसं, एवं खलु जिट्ठा णक्खत्ते एगं राई चंदेण सद्धि जोयं जोएइ, जोयं जोइत्ता
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧