Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४२
सूर्यप्रज्ञप्तिसूत्र एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं अणुराहाए समप्पेइ' तावत् विशाखा खलु नक्षत्रम् उभयभागं द्वयर्द्धक्षेत्रं पश्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति, अपरां च रात्रिं, ततः पश्चात् अपरं दिवसम्, एवं खलु विशाखानक्षत्रं द्वौ दिवसौ एकां च रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य सायं चन्द्रम् अनुराधायाः समर्पयति ।।-उभयभागत्वात् साकाहोरात्रमितक्षेत्रत्वात् पञ्चचत्वारिंशन्मुहूर्त्तत्वाच्च विशाखानक्षत्रं सम्पूर्णमेकमहोरात्र मेकं चापरं दिवसमिति द्वौ दिवसौ एकां च रात्रिं चन्द्रेण सह वासं विधाय द्वितीयदिनस्य सायंतने समये पुन गाय भुक्तं चन्द्र मनुराधानक्षत्राय लीसइ मुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ, अवरं च राई, तओ पच्छा अवरं च दिवसं, एवं खलु विसाहा णवत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता, जोयं अणुपरियइ, जोयं अणुपरियद्वित्ता सायं चंदं अणुराहाए समप्पेइ) विशाखा नक्षत्र उभयभाग द्वयर्धक्षेत्र पैंतालीस मुहूर्त पर्यन्त रहनेवाला प्रथम प्रातःकाल चन्द्र के साथ योग करता है उस दिन तथा दूसरी रात्री तत्पश्चात् एक दिवस इस प्रकार विशाखा नक्षत्र दो दिवस तथा एक रात्री चन्द्र के साथ योग करता है, योग कर के योग का अनुपरिवर्तन करता है योग का अनुपरिवर्तन कर के सायंकाल के समय चन्द्र को अनुराधा नक्षत्र को समर्पित करता है । उभयभागवाला देढ अहोरात्र परिमितक्षेत्र व्यापी एवं पैंतालीस मुहूर्त परिमाण वाला होने से विशाखा नक्षत्र संपूर्ण एक अहोरात्र तथा दसरा दिवस इस प्रकार दो दिवस एवं एक रात्री चन्द्र के साथ योग करके दूसरे दिवस के मांज के समय चन्द्र को भोग के लिये अनुराधा नक्षत्र को देते हैं। यह अनुराधा नक्षत्र सायंकाल मुहत्ते तपढमयार पातो चंदेग सद्धिं जोयं जोएइ, अवर च राई, तओ पच्छा अवरच दिवस, एवं खलु विसाहाणक्खत्ते दो दिवसे एग च राइं चदेण सद्धि जो जोएइ, जोयं जोइत्ता जोय अणुपरियट्टइ, जोय अणुपरियट्टित्ता, सायं चंदं अणुराहाए समप्पेइ) qिal નક્ષત્ર ઉભય ભાગ કયર્ધક્ષેત્ર પિસ્તાલીસ મુહૂર્ત પર્યન્ત રહેવાવાળું પ્રથમ પ્રાતઃકાળ ચંદ્રની સાથે વેગ કરે છે. એ દિવસ તથા બીજી રાત્રી તે પછી એક દિવસ આ રીતે વિશાખા નક્ષત્ર બે દિવસ અને એક રાત ચંદ્રની સાથે લેગ કરે છે, એગ કરીને યુગનું અનુપરિવર્તન કરે છે, ગનું અનુપરિવર્તન કરીને સાંજના સમયે ચંદ્રને અનુરાધા નક્ષત્રને સમર્પિત કરે છે. ઉભયેભાગવાળું દોઢ અહેરાત્રપ્રમાણક્ષેત્ર વ્યાપી અને પિસ્તાલીસ મુહૂર્ત પ્રમાણવાળું હોવાથી વિશાખા નક્ષત્ર સંપૂર્ણ એક અહેરાત્ર તથા બીજે દિવસ એ રીતે બે દિવસ અને એક રાત ચંદ્રની સાથે એગ કરીને બીજા દિવસને સાંજના સમયે ચંદ્રને ભેગને માટે અનુરાધા નક્ષત્રને આપે છે. આ અનુરાધા નક્ષત્ર સાંજના સમયે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧