Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 25223502523
सूर्यशप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७४१ मेकां रात्रि चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्रं विशाखायाः समर्पयति ॥-पञ्चदशमुहूर्त्तमात्रभोगत्वात् सायं चन्द्रेण सह योगसत्त्वात् अपगता क्षेत्रत्वात् नक्तं भागमित्युक्तत्वाच्च स्वातीनक्षत्रं केवलामेकां रात्रिं चन्द्रेण सह उषित्वा प्रातरेव स्वात्मना सह वर्तमानं चन्द्रं पुनर्मोगाय विशाखानक्षत्राय समर्पयतीति । इदं च विशाखानक्षत्रं द्वयर्द्धक्षेत्रं तेन प्रागुक्तयुक्तिवशादुभयभागमवगन्तयं, तथाचोक्तं मूलसूत्रे-'विसाहा जहा उत्तरभदवया' विशाखा यथा उत्तराभाद्रपदा ॥-यथा पुर्वमुत्तराभाद्रपदा नक्षत्रं भावितं तथैवेदानीं विशाखा नक्षत्रमपि भावितव्यमिति ॥ तद्यथा-'ता विसाहा खल णक्खत्ते उभयं भागे दिवडुक्खेत्ते पणतालीसइमुहत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ, अवरं च राई, तओं पच्छा अवरं च दिवसं एवं खलु विसाहा णक्खत्ते दो दिवसे चन्द्र के साथ योग करता है । दूसरा दिवस उसको भोग के लिये प्राप्त नहीं होता है इस प्रकार स्वाती नक्षत्र एक रात्रि चन्द्र के साथ योग करता है, इस प्रकार योग कर के योग का अनुपरिवर्तन करता है, योग का अनुपरिवर्तन कर के प्रातः काल चन्द्र को विशाखा नक्षत्र को समर्पित करता है । यह नक्षत्र केवल पंद्रह मुहूर्त मात्र भोग काल वाला होने से तथा अर्ध क्षेत्र वाला होने से तथा सायं काल में चन्द्र के साथ योग को प्राप्त करनेवाला होने से तथा नक्तंभाग होने से केवल एक रात्री मात्र ही चन्द्र के साथ रहकर प्रातःकाल में ही अपने साथ रहा हवा चन्द्र को योग के लिये विशाखा नक्षत्र को समर्पित करता है। यह विशाखा नक्षत्र वद्य क्षेत्र व्यापी होने से प्राकथित युक्ति अनुसार उभयभाग होता है। सूत्रकार यही बात इस प्रकार से कहते हैं-(विसाहा जहा उत्तरभदवया) जिस प्रकार से पहले उत्तराभाद्रपदा नक्षत्र का कथन किया है, उसी प्रकार से विशाखा नक्षत्र को भी समज लेवें । वह इस प्रकार से हैं-(ता विसाहा खलु णक्खत्ते उभयंभागे दिवट्टक्खेत्ते पणताભેગને માટે પ્રાપ્ત થતો નથી. એ રીતે સ્વાતી નક્ષત્ર એક રાત ચંદ્રની સાથે એગ કરે છે, આ પ્રમાણે ચોગ કરીને યુગનું અનુપરિવર્તન કરે છે, એગનું અનુપરિવર્તન કરીને પ્રાતઃ કાળ ચંદ્રને વિશાખા નક્ષત્રને સમર્પિત કરે છે, આ નક્ષત્ર કેવળ પંદર મુહૂર્તમાત્ર ભેગ વાળું હોવાથી તથા અર્ધક્ષેત્રવાળું હોવાથી તથા સાંજના સમયે ચંદ્રની સાથે વેગ પ્રાપ્ત કરવાવાળું હોવાથી તથા નક્તભાગ હોવાથી કેવળ એક રાત્રીમાત્ર જ ચંદ્રની સાથે રહીને પ્રભાતકાળમાં જ પોતાની સાથે રહેલા ચંદ્રને ચેમને માટે વિશાખા નક્ષત્રને સમર્પિત કરે છે, આ વિશાખા નક્ષત્ર દ્વાર્ધક્ષેત્ર વ્યાપી હોવાથી પ્રાકકથિત યુક્તિ અનુસાર ઉભયભાગ डाय छ, सूत्रा२ मे पात २ प्रमाणे धडे छ-(विसाहा जहा उत्तरभद्दवया) प्रमाणे પહેલાં ઉત્તરાભાદ્રપદા નક્ષત્રનું કથન કરેલ છે, એ જ પ્રમાણે વિશાખા નક્ષત્રને પણ સમજી से, ते मा प्रमाणे छ-(ता विसाहा खलु णक्खत्ते उभयंभागे दिवड्ढक्खेत्ते पणतालोसइ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧