Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७३७ यथा पूर्वमुत्तराभाद्रपदा नक्षत्रं भावितं तथैवेदानीमुत्तराफाल्गुनीनक्षत्रमपि भावनीयमिति । तच्चोक्तं यथा-'ता उत्तराफग्गुणी खलु णक्खत्ते पणयालीसइमुहत्ते तप्पढमयाए पादो चंदेण सद्धिं जोयं जोएइ, अवरं च राई, तओ पच्छा अवरं च दिवसं, एवं खलु उत्तराफग्गुणी णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं हत्थस्स समप्पेइ' तावद् उत्तराफाल्गुनी खलु नक्षत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति, अपरां च रात्रि, ततः पश्चादपरं च दिवसम् , एवं खलु उत्तराफाल्गुनी नक्षत्रं द्वौ दिवसौ एकां च रात्रि चन्द्रेण साद्धं योगं युनक्ति, योगं युक्त्वा योगमनुपरिवत्र्तयति, योगमनुपरिवर्त्य सायं चन्द्रं हस्तस्य समर्पयति ॥ प्रातश्चचन्द्रेण सह योगत्वात् पञ्चचत्वारिंशन्मुहूर्त्तत्वाद् द्वयर्द्ध क्षेत्रत्वाच्च इदमुत्तराफाल्गुनी नक्षत्रं द्वौ दिवसौ एकां च रात्रिमिति सार्द्वकाहोरात्रप्रमित उसी प्रकार से उत्तरा फाल्गुनी नक्षत्र का कथन कर लेवें यह इस प्रकार से हैं-(ता उत्तराफग्गुणी खलु णक्खत्ते पणयालीसइमुहुत्ते तप्पढमयाए पादो चदेण सद्धिं जोय जोएइ, अपरं च राइं, तओ पच्छा अवरं च दिवसं, एवं खल उत्तराफग्गुणी णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जो जोइत्ता जोय अणुपरिदृइ, जोयं अणुपरियहित्ता सायं चंदं हत्थस्स समप्पेइ) उत्तराफाल्गुनी नक्षत्र पैंतालीस मुहूर्त प्रमाणवाला प्रथम चन्द्र के साथ योग का प्रारम्भ करने वाला होने से प्रभात काल में चन्द्र के साथ योग करता है तथा दूसरी रात्री तत्पश्चात् दूसरा दिवस इस प्रकार उत्तराफल्गुनी नक्षत्र दो दिन तपा एक रात्री पर्यन्त चन्द्र के साथ योग करता है, इस प्रकार योग कर के योग का अनुपरिवर्तन करते है, योग का अनुपरिवर्तन कर के सायंकाल चन्द्र को हस्त नक्षत्र को देदेता है प्रातःकाल में चन्द्र के साथ योग करनेवाला होने से तथा पैंतालीस मुहर्त पर्यन्त भोग काल वाला तथा दयध क्षेत्र परिमित होने से यह उत्तराफाल्गुनी नक्षत्र કથન કરેલ છે, એ જ પ્રમાણે ઉત્તરાફાગુની નક્ષત્રનું કથન કરી લેવું. તે આ પ્રમાણે છે(ता उत्तराफग्गुणी खलु णक्खत्ते पणयालीसइमुहुत्ते तप्पढमयाए पादो चंदेण सद्धिं जोयं जोएइ, अपरं च राई तओ पच्छा अपरं च दिवसं, एवं खलु उत्तराफरगुणी णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं हत्थस्स समप्पेइ) उत्तराशगुनी नक्षत्र पिस्तावास मुत प्रभावाण પ્રથમ ચંદ્રની સાથે ચંગને પ્રારંભ કરનાર હોવાથી પ્રભાતકાળમાં ચંદ્રની સાથે એગ કરે છે, તથા બીજી રાત્રી અને તે પછી બીજે દિવસ આ પ્રમાણે ઉત્તરાફાગુની નક્ષત્ર બે દિવસ અને એક રાત સુધી ચંદ્રની સાથે યોગ કરે છે. આ પ્રમાણે યોગ કરીને
ગનું અનુપરિવર્તન કરે છે, જેનું અનુપરિવર્તન કરીને સાંજના સમયે ચંદ્રને હસ્ત નક્ષત્રને સમર્પિત કરે છે, પ્રભાતકાળમાં ચંદ્રની સાથે એગ કરવાવાળા હોવાથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧