Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७३५ भोगाय प्रयच्छति । इदमपि पूर्वाफाल्गुनी नक्षत्रं प्रातश्चन्द्रेण सह योगमुपैति, तेनोक्त युक्त्या पूर्वभाग मित्यसेयम् । तथाचाहमूले-'पुन्वा फग्गुणी जहा पुव्वा भद्दवया' पूर्वाफाल्गुनी यथा पूर्वा भाद्रपदा ॥-यथा पूर्व पूर्वाभाद्रपदा अभिहिता तथैवेदानी पूर्वाफाल्गुनी अभिधातव्या । तद्यथा-'ता पुबाफग्गुणी खलु णक्खत्ते पुव्वं भागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, तओ पच्छा अवरं राई, एवं खलु पुव्वाफग्गुणी णक्खत्ते एगं च दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पाओ चंदं उत्तराणं फग्गुणीणं समप्पेइ' तावत् पूर्वाकरता है। यह पूर्वाफाल्गुनी नक्षत्र पूर्वभागवाला तथा समक्षेत्रवाला एवं तीस मुहर्त काल व्यापी तथा प्रातः काल में ही चन्द्र के साथ योग करनेवाला होने से वह संपूर्ण दिवस तथा दूसरी रात्री माने संपूर्ण अहोरात्र व्याप्त काल वाला होने से चन्द्र के साथ भोग काल समाप्त कर के प्रातः काल में पूर्वाफाल्गुनी नक्षत्र को चन्द्र को उपभोग के लिये समर्पित करता है। यह पूर्वा फाल्गुनी नक्षत्र भी चन्द्र के साथ प्रातः काल में योग को प्राप्त करता है अतः उक्त युक्ति से पूर्वभाग वाला कहा गया है । तथा कहा भी है-(पुव्वा फग्गुणी जहा पुत्वाभद्दवया) पहले जिस प्रकार से पूर्वा फाल्गुनी नक्षत्र का कथन किया गया है उसी प्रकार से पूर्वाभाद्रपदा नक्षत्र का कथन समज लेवें जो इस प्रकार से है-(ता पुव्वाफग्गुणी खलु णक्खत्ते पुव्वं भागे समक्खत्ते तीसइमुहत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, तओ पच्छा अवरं राई, एवं खलु पुत्वाफग्गुणी णक्खत्ते एग च दिवस एगं च राई चंदेण सद्धि जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरियहित्ता पाओ चंदं उत्तराणं फग्गुणीणं समप्पेइ) पूर्वाफाल्गुनी नक्षत्र पूर्वभाग समक्षेत्र तीस मुहूर्त સમયે ચંદ્રને પૂર્વાફાલ્ગની નક્ષત્રને સમર્પિત કરે છે. આ પૂર્વાફગુની નક્ષત્ર પૂર્વભાગવાળું તથા સમક્ષેત્રવાળું અને ત્રીસ મુહૂર્ત કાળ વ્યાપ્ત તથા પ્રભાતકાળમાં જ ચંદ્રની સાથે
ગ કરવાવાળું હોવાથી તે આખો દિવસ અને બીજી રાત એટલે કે સંપૂર્ણ અહોરાત્ર કાલવ્યાપી હવાથી ચંદ્રની સાથે ભેગકાળ સમાપ્ત કરીને પ્રાતઃકાળમાં પૂર્વાફાની નક્ષત્રને ચંદ્રને ઉપભેગને માટે સમર્પિત કરે છે, આ પુર્વાફાગુની નક્ષત્ર પણ ચંદ્રની સાથે પ્રાતઃકાળમાં જ યંગ કરે છે. તેથી ઉપરોક્ત યુક્તિથી પૂર્વભાગવાળું કહેલ છે, તથા Bघु ५५ छे-(पुत्वा फारगुणी जहा पुयाभवया) पडसारे प्रमाणे पूर्वाशगुनी नक्षत्रनु કથન કરવામાં આવેલ છે. એ જ પ્રમાણે પૂર્વાભાદ્રપદા નક્ષત્રનું કથન સમજી લેવું. જે આ प्रमाणे छ,-(ता पुव्वाफग्गुणी खलु णक्खत्ते पुव्वभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोय जोएइ, तओपच्छा अवर राई एवं खलु पुवाफग्गुणी णक्खत्त एगं च दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोय अणुपरियइ, जोयं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧