Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३६
सूर्यप्रज्ञप्तिसूत्रे फाल्गुनी खलु नक्षत्रं पूर्व भागं समक्षेत्रं त्रिंशन्मुहर्त तत् प्रथमतया प्रातश्चन्द्रेण साद्धं योगं युनक्ति, ततः पश्चात् अपरां च रात्रिम् , एवं खलु पूर्वाफाल्गुनी नक्षत्रम् एकं च दिवसमेकां च रात्रि चन्द्रेण सह योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्रम् उत्तरायाः फाल्गुन्याः समर्पयति ।।-पूर्वभागोक्तत्वात् समक्षेत्रत्वात् त्रिंशन्मुहूत्ते. मात्रभोगपरिमाणात् प्रातश्चन्द्रेण योगसत्त्वाच्चेदं पूर्वाफाल्गुनी नक्षत्रं तमेकं दिवसं ताश्चा परां रात्रिमिति सम्पूर्णाहोरात्रव्याप्तकालं यावच्चन्द्रेण सह उषित्वा द्वितीयदिने प्रातरेव स्वात्मना सह प्रवर्त्तमानं चन्द्रं पुनर्भोगायोत्तरफाल्गुनी नक्षत्राय प्रयच्छतीति । एतच्चोत्तराफाल्गुनी नक्षत्रं द्वयर्द्धक्षेत्रमित्यतः प्रागुक्तयुक्तिवशात् उभयं भागं वेदितव्यं, तथाचाह मूलसूत्रे-'उत्तराफग्गुणी जहा उत्तराभवया' उत्तराफाल्गुनी यथा उत्तराभाद्रपदा ॥प्रमाणवाला तया प्रथम प्रभात काल में चन्द्र के साथ योग करता है तत्पश्चात् दूसरी रात्री रहता है । इस प्रकार पूर्वाफाल्गुनी नक्षत्र एक दिवस एवं एक रात्री चन्द्र के साथ योग करता है, इस प्रकार योग कर के योग का अनुपरिवर्तन करता है अनुपरिवर्तन कर के प्रातः काल में चन्द्र को उत्तराफल्गुनी नक्षत्र को समर्पित करता है। यह पूर्वाफाल्गुनी नक्षत्र पूर्व भाग माने प्रातः काल से प्रारम्भ होने वाला तथा समक्षेत्र एवं तीस मुहूर्त मान्न भोग परिमाण होने से यह नक्षत्र एक दिवस एवं एक रात्री इस प्रकार सम्पूर्ण अहोरात्र पर्यन्त चन्द्र के साथ रह कर दूसरे दिन प्रातः काल में ही अपने साथ रहा हुवा चन्द्र को फिर से भोग के लिये उत्तराफाल्गुनी नक्षत्र को देता है । यह उत्तराफाल्गुनी नक्षत्र यधेक्षेत्र वाला होने से पूर्व कथित प्रकार से उभय भागी जानना चाहिये यही मूल में सूत्रकारने कहा है-(उत्तराफग्गुणी जहा उत्तराभवया) जिस प्रकार पहले उत्तराभाद्रपदा नक्षत्र का कथन किया है अणुपरियट्टित्ता पाओ चंदं उत्तराणं फगाणीणं समप्पेइ) पूशिशुनी नक्षत्र पूर्वमा सभक्षेत्र ત્રીસ મુહૂર્ત પ્રમાણુવાળું તથા પ્રથમ પ્રભાતકાળમાં ચંદ્રની સાથે વેગ કરે છે, તે પછી બીજી રીતે રહે છે, આ રીતે પૂર્વાફાગુની નક્ષત્ર એક દિવસ અને એક રાત ચંદ્રની સાથે યોગ કરે છે, આ રીતે ગ કરીને ભેગનું અનુપરિવર્તન કરે છે, યોગનું અનુ પરિવર્તન કરીને પ્રાતઃકાળમાં ચંદ્રને ઉત્તરાફાશુની નક્ષત્રને સમર્પિત કરે છે, આ પૂર્વફાગુની નક્ષત્ર પૂર્વભાગ એટલે કે પ્રાતઃકાળથી પ્રારંભ થવાવાળું તથા સમક્ષેત્ર અને ત્રીસ મુહર્તમાત્ર ભેગકાળ હોવાથી આ નક્ષત્ર એક દિવસ અને એક રાત્રી એ રીતે સંપૂર્ણ અહેરાત ચંદ્રની સાથે રહીને બીજે દિવસે પ્રાતઃકાળમાં જ પોતાની સાથે રહેલ ચંદ્રને ફરીથી ભેગને માટે ઉત્તરાફાગુની નક્ષત્રને સમર્પિત કરે છે. આ ઉત્તરાફાલ્વની નક્ષત્ર વયર્થ ક્ષેત્રવાળું હેવાથી પહેલાં કહેલ પ્રકારથી ઉભયભાગી, સમજવું એજ મૂળ સૂત્રપાઠથી सूत्रारे ४९ छ. (उत्सराफरगुणी जहा उत्तराभवया) के प्रभारी उत्तरामद्रह नक्षत्रनु
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧