Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३८
सूर्यप्रज्ञप्तिसूत्रे
कालं यावच्चन्द्रेण सह भोगं विधाय द्वितीयदिवसस्य सायंतने समये पुनर्भोगाय सह निवसन्तं चन्द्रं हस्तनक्षत्राय समर्पयति । इदं च हस्तनक्षत्रं दिवसावसाने चन्द्रेण सह योगमधिरोहति, तेनेदं नक्षत्रं पश्चाद्भागमव सेयम्, चित्रानक्षत्रं तु किञ्चित्समधिके दिवसावसाने चन्द्रयोगमधिगच्छति, ततस्तदपि चित्रानक्षत्रं पश्चाद्भागमवगन्तव्यम्, एतदेवाह मूलसूत्रे - ' हत्थो चित्ता य जहा धणिट्ठा' हस्तश्चित्रा च यथा धनिष्ठा ॥ - पूर्वं यथा धनिष्ठा नक्षत्रं भावितं तथैवात्र हस्त - चित्रानक्षत्रे परिभावनीये । तद्यथा - 'ता हत्थे खलु णक्खते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, तओ पच्छा अवरं दिवसं, एवं खलु हत्थणक्खते एगं राई एगं च दिवस चंदेण सद्धिं जोयं जोएइ, जोयं जोइता जोयं अणुपरियट्टा, जोयं अणुपरियट्टित्ता सायं चंदं चित्ताए समप्पेइ, । ता चित्ता खलु दो दिवस तथा एक रात्रि इस प्रकार देव अहोरात्र प्रमितकाल पर्यन्त चन्द्र के साथ योग कर के दूसरे दिन के सांज के समय भोग के लिये निवास करते चन्द्र को हस्त नक्षत्र को समर्पित करता है । यह हस्त नक्षत्र दिवस के अन्त में चन्द्र के साथ योग का प्रारंभ करता है अतः यह नक्षत्र पश्चात् भाग वाला जामना चाहिये । चित्रा नक्षत्र कुछ समधिक दिवस के अन्त में चन्द्र का योग प्राप्त करता है अतः वह चित्रा नक्षत्र भी पश्चात् भागवाला समजें । यही सूत्रकार सूत्रपाठ द्वारा कहते हैं - (हत्थो चित्ता य जहा धणिट्ठा) पहले जिस प्रकार धनिष्ठा नक्षत्र का कथन किया गया है उसी प्रकार यहां पर हस्त एवं चित्रा नक्षत्र का विचार कर लेना चाहिये । जो इस प्रकार से हैं (ता हत्थे खलु णक्ख पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेणं सद्धि जोयं जोएइ, तओ पच्छा अवरं दिवस, एवं खलु हत्थणक्खते एगं राई एगं च दिवस देण सद्धि जोयं जोएइ, जोयं जोहता जोयं अणुपरि
તથા પિસ્તાલીસ મુહૂત પર્યંન્ત ભાગવાળા તથા ધૈય ક્ષેત્ર પરિમિત હૈાવાથી આ ઉત્તરાફાલ્ગુની નક્ષત્ર બે દિવસ અને એક શત એ રીતે દઢ અહેારાત્ર પ્રમાણુકાળ પર્યન્ત ચ'દ્રની સાથે ભાગ કરીને ખીજે દિવસે સાંજના સમયે ભાગને માટે નિવાસ કરતા ચંદ્રને હસ્તનક્ષત્રને સમર્પિત કરે છે આ હસ્તનક્ષત્ર દિવસના અંતમાં ચંદ્રની સાથે યાગના પ્રારંભ કરે છે, તેથી આ નક્ષત્ર પશ્ચાત્ ભાગવાળુ` સમજવુ', ચિત્રાનક્ષેત્ર કંઇક સમધિક દિવસના અંતમાં ચંદ્રના યાગ પ્રાપ્ત કરે છે. તેથી એ ચિત્રાનક્ષત્ર પણ પશ્ચાત્ ભાગવાળું समन्यवु, मेवात सूत्रार सूत्रपाठे द्वारा १२ छे, (हत्थो चित्ता य जहा धनिट्ठा) पहेल જે પ્રમાણે ધનિષ્ઠા નક્ષત્રનું કથન કરેલ .છે, એજ પ્રમાણે અહીંયાં હસ્ત અને ચિત્રા नक्षत्रना संबंधां समल बेवु लेह मे ने या प्रभागे छे - ( ता हत्थे खलु णक्खत्ते वच्छ भागे समखेते तो मुहुत्ते तप्पढमयाए सायं चंद्रेण सद्धिं जोयं जोएइ. तओ बच्छा अबर दिवस एवं खलु हत्थ णक्सत्ते एगं च दिवस चंद्रेण सद्धि जोयं जोएइ, जोये जोइता जोय'
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧