Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__
७१९
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् निवसति, 'तओ पच्छा अवरं दिवसं ततः पश्चादपरं दिवसम् अर्थात् प्रारम्भे अवसाने च दिवसौ मध्ये च रात्रिरिति सार्द्वकाहोरात्रमितः कालः पञ्चचत्वारिंशन्मुहूर्त्तात्मको जात इति ।। 'एवं खलु उत्तरापोट्टवया णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोण्ड जोय जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं रेवईणं समप्पेइ' एवं खलु उत्तराप्रौष्ठपदा नक्षत्र द्वौ दिवसौ एकां च रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति योगमनुपरिवर्त्य सायं चन्द्रं रेवत्याः समर्पयति ।-एवं-पूर्वोक्तप्रकारेण खलु इति निश्चितम् उत्तराप्रौष्ठपदा नक्षत्रं द्वौ दिवसौ एकां च रात्रिं चन्द्रेण सह योगं युनक्ति-चन्द्रण सहकावासं करोनि, योगं युक्त्वा-योगं विधाय योगमनुपरिवर्तयति-तदयोगं पश्चात परिवर्तयति-विनिमयति, पुनश्च योगमनुपरिवर्त्य-योगमनुविनिमयय्य सायंसान्ध्ये समये-दिवसस्य कतितमे पश्चाभागे-सूर्यास्तादुभयत्र स्थितत्रिनाडीप्रमितकाले पूर्वोक्त प्रकार से उत्तराभाद्रपदानक्षत्र पैंतालीसमुहूर्त व्याप्त होने से दो दिवस एवं एक रात्रि पर्यन्त चन्द्र के साथ व्याप्त रहता है । (तओ पच्छा अवरं दिवस) तत्पश्चात् दूसरा दिवस अर्थात् प्रारम्भ एवं अवसान का दो दिन होता है तथा मध्य में रात्रि रहती है इस प्रकार देढ अहोरात्र परिमितकाल पैंतालीस मुहर्तात्मक होजाता है। (एवं खलु उत्तरपोट्टवया णखत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियदृइ, जोयं अणुपरियट्टित्ता सायं रेवइण समप्पेइ) इस पूर्वोक्त प्रकार से उत्तरा प्रोष्ठपदा माने उत्तराभाद्रपदा नक्षत्र दो दिवस तथा एक रात्रि चन्द्र के साथ योग करता है अर्थात् चन्द्र के साथ एक साथ निवास करता है इस प्रकार योग करके योगका अनुपरिवर्तन माने उस योगका विनिमय करता है फिर योग का अनुपरिवर्तन करके सायं काल में दिवसके कुछपश्चात् भाग में अर्थात सूर्यास्त से दोनों तरफरही हुई तीन नाडी प्रमित काल में चंद्र को रेवती नक्षत्र પૂર્વોક્ત પ્રકારથી ઉત્તરાભાદ્રપદા નક્ષત્ર પિસ્તાલીસ મુહૂર્ત વ્યાપ્ત હોવાથી બે દિવસ અને मे शत सुधा य द्रनी साथ व्याप्त २ छ.-(तओ पच्छा अवर दिवस) ते पछी भील દિવસ એટલે કે- આરંભ અને અંતના બે દિવસ હોય છે. તથા મધ્યમાં રાત્રી રહે છે. मा प्रमाणे होढ अडात्र प्रभार ४ पिस्तालीस भुतात्म: 25 तय छे. (एवं खलु उत्तरापोवया णक्खत्ते दो दिवसे एगं च राइ चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोय अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं रेवइणं समप्पेइ) मा पूर्वात २थी उत्तरापोष्ट પદા એટલે કે ઉત્તરાભાદ્રપદા નક્ષત્ર બે દિવસ અને એક રાત ચંદ્રની સાથે યોગ કરે છે, આ રીતે એગ કરીને ભેગનું અનુપરિવર્તન એટલે કે એ ભેગને વિનિમય કરે છે. યોગનું અનુપરિવર્તન કરીને સાયંકાળે દિવસના કંઈક પાત્ ભાગમાં અર્થાત્ સૂર્યાસ્તથી બને બાજુએ રહેલ ત્રણ નાડી જેટલા કાળમાં ચંદ્રને રેવતી નક્ષત્રને સમર્પિત કરે છે, એટલે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧