Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२०
सूर्यप्रज्ञप्तिसूत्रे चन्द्र रेवत्याः समर्पयति-रेवती नक्षत्राय ददातीति भावः । सम्बन्धसामान्ये षष्ठीत्युक्तं भवति । ___ 'ता रेवई खलु णक्खत्ते पच्छभागे समक्खेत्ते तीसइमुहत्ते तप्पढमताए सायं चंदेण सद्धिं जोयं जोएति तओ पच्छा अवरं दिवसं' तावत् रेवती खलु नक्षत्रं पश्चाद्भागं समक्षेत्र त्रिंशन्सुहतं तत्प्रथमतया सायं चन्द्रेण साद्ध योगं युनक्ति, ततः पश्चादपरं दिवसम् ॥-तावत् -ततः उत्तराभाद्रपदा नक्षत्रेण समर्पणानन्तरं खलु रेवतीनक्षत्रं पश्चाद्भागम्-अहोरात्रस्य पश्चिमभागगतं समक्षेत्र-दिवसरात्रिव्याप्तं त्रिंशन्मुहर्तपरिमितकालव्याप्तं तत्प्रथमतयातद्योगप्रथमतया-प्रारम्भकालभूतया सायं-सायङ्काले-सूर्यास्तसमये-दिवसस्य कतितमे पश्चाभागे समये चन्द्रेण साई-चन्द्रेण सह योगं युनक्ति-योगं करोति-चन्द्रेण सह निवसति ततस्तदनन्तरं-रात्रिनिवसनादनन्तरं पश्चात्-रात्रे पर्यवसानादनन्तरम् अपरं-द्वितीयं दिवसं यावत् चन्द्रेण सह रेवती नक्षत्रं निवसतीति शेषः, ‘एवं खलु रेवती णक्खत्ते एगं राइं एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ जोयं अणुपरियट्टित्ता सायं चंदं अस्सिणीणं समप्पेइ' एवं खलु रेवतीनक्षत्रम् एकां रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, युगं युक्त्वा योगमनुपरिवर्त्तयति योगमनुपरिवर्त्य सायं चन्द्रम् को समर्पित करता है अर्थात् रेवती नक्षत्र को देते हैं।
(ता रेवई खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहत्ते तप्पढमताए सायं चदेण सद्धिं जोयं जोएंति, तओ पच्छा अवरं दिवस) उत्तराभाद्रपदा नक्षत्र के अनन्तर रेवतीनक्षत्र अहोरात्रके पश्चिम भाग के समक्षेत्रमाने दिवस रात्रिव्याप्त तीस मुहूर्त परिमितकाल व्याप्त उस योग का प्रारम्भकालरूप सायं काल में अर्थात् सूर्यास्तके समय दिवस के कुछ पश्चाद्भागके समय में चन्द्र के साथ योग करता है, माने चन्द्र के साथ निवास करता है तत्पश्चात् अर्थात् रात्रिनिवास के बाद रात्रिसमाप्त होने पर दूसरा दिवस पर्यन्त चन्द्र के साथ रेवतीनक्षत्र निवास करता है । (एवं खलु रेवती णक्खत्ते एग राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरियहित्ता सायं चंदं अस्सिणीणं समप्पेइ) इस पूर्वोक्त प्रकार से रेवतीनक्षत्र કે રેવતી નક્ષત્રને આપે છે.
(ता रेवइ, खलु णक्खत्ते पच्छा भागे समक्खेत्ते तीसई मुहुत्ते तप्पढमताए सायं चंदेण सद्धिं जोयं जोएति, तओ पच्छा अवर दिवसं) उत्तराभाद्रप! नक्षत्रनी पछी रेवती नक्षत्र અહોરાત્રના પાછળના ભાગના સમક્ષેત્ર એટલે કે દિવસરાત્રિ વ્યાપ્ત ત્રીસ મુહૂર્ત પરિમિત કાળ વ્યાપ્ત એ યોગના પ્રારંભ કાળ રૂપ સાયંકાળમાં એટલે કે સૂર્યાસ્તના સમયે દિવસના કંઇક પાછળના ભાગમાં ચંદ્રની સાથે યોગ કરે છે. એટલે કે ચંદ્રની સાથે નિવાસ કરે છે. (एवं खलु रेवती णक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धि जोयं जोएइ जोयं जाइत्ता जोय अणुपरियट्टइ, जोय अणुपरियट्टित्ता सायं चंदं अस्मिणीणं समप्पेइ) मा पूर्वात २थी रेवती
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧