Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ३५ दशमप्राभृतस्य तृतीयं प्राभृतप्राभृतम् नाक्षत्रिषष्टि घटिकातुल्याहोरात्रव्याप्तानि यानि तानि नक्षत्राणि प्रज्ञप्तानि सन्ति-सोपपत्तिकं कथितानि सन्ति तथा-'अस्थि णक्खत्ता णतंभागा अवनखेत्ता पण्णरसमुहुत्ता पन्नत्ता । अस्थि णक्खत्ता उभयं भागा दिवडक्खेत्ता पणतालीसं मुहत्ता पण्णत्ता' सन्ति नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पञ्चदशमुहर्तानि प्रज्ञप्तानि । सन्ति नक्षत्राणि उभयंभागानि द्वयर्द्धक्षेत्राणि पश्चचत्वारिंशन्मुहर्तानि प्रज्ञप्तानि ॥-सन्ति-विद्यन्ते तादृशान्यपि नक्षत्राणि यानि खलु नक्षत्राणि नक्तं भागानि-रात्रिगतानि-नक्तं-रात्रौ चन्द्रयोगस्यादि मधिकृत्य भागः-अवकाशो येषां तानि नक्तं भागानि-रात्रिगतभागानि अतएव अपार्द्धक्षेत्राणि-अर्द्धमात्रक्षेत्राणि-अपगतं-बहिनिःसृतम् अर्द्धम्-अर्द्धभागं यस्य तदपार्द्धम्अर्द्धमात्रमिति शेषः, अपार्द्धमात्र क्षेत्रम्-अर्द्धमात्रं क्षेत्रम् अहोरात्रप्रमितं येषां चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि अपार्द्धक्षेत्राणि, अतएव पञ्चदशमुहूर्तानि-अहोरात्र चतुथींशकाल व्याप्तानि, अहोरात्रं च नाक्षत्रि षष्टिघटिकातुल्यं तच्चतुर्थांशश्च पञ्चदशचन्द्रयोगमधिगत तथा समक्षेत्र माने सम्पूर्ण अहोरात्र व्याप्त अत एव तीस मुहूर्त माने नक्षत्र संबंधी साठघटि का तुल्य अहोरात्र व्यास नक्षत्र कहे है, तथा (अस्थि णक्वत्ता णतंभागा अवखेत्ता पण्णरसमुहत्ता पण्णत्ता अस्थि णक्त्ता उभयं भागा दिवडक्खेत्ता पणतालीसं मुहुत्ता पण्णत्ता) ऐसे भी नक्षत्र होते हैं जो नक्षत्र नक्तंभाग माने रात्रि गत माने रात्रि में चन्द्रयोग आदि को अधिकृत करके जो भाग माने अवकाश जिनका हो वह नक्तंभाग नक्षत्र कहे जाते हैं अर्थात् रात्रि गत भागवाले अत एव अर्धमात्र क्षेत्रवाले अपार्ध क्षेत्रमाने जिसका आधा न हो वह अपार्ध ऐसे अपार्ध क्षेत्रवाले माने अहोरात्र प्रमित अर्धमात्रक्षेत्र चन्द्रयोग को आदि करके जिनका हो वह अपार्धक्षेत्र कहा जाता है, अत एव पन्द्रह मुहूर्त अहोरात्र का चतुर्थाश काल व्यापि अहोरात्र साठ घटिका तुल्य उसका चतुर्थांश माने पन्द्रह मुहूर्त चन्द्र योग को अधिकृत करके प्रतिपादित किये हैं, तथा ऐसे भी नक्षत्र होते है कि जो नक्षत्र એટલે કે ત્રીસ મુહૂર્ત અર્થાત્ નક્ષત્ર સંબંધી સાઠ ઘડિ બરોબર અહેરાત્ર વ્યાપ્ત નક્ષત્ર डेद तथा (अस्थि णखत्तो पत्तंभागा अवड्ढखेत्ता पण्णरसमुहुत्ता पण्णत्ता, अस्थि णक्खत्ता उभयं भागा दिवढखेत्ता पणतालीस मुहुत्ता पण्णत्ता) सेवा नक्षत्र હે છે કે જે નક્ષત્ર નkભાગ અર્થાત ત્રિગત અર્થાત્ રાત્રિમાં ચંદ્રગને અધિકૃત કરીને જે ભાગ અર્થાત્ અવકાશ જેને હોય તે નકર્તા ભાગ નક્ષત્ર કહેવાય છે. એટલે કે રાત્રિના ભાગવાળા એટલા માટે અર્ધમાત્ર ક્ષેત્રવાળા અપાર્ધ ક્ષેત્ર એટલે કેજેને અધે ભાગ ન હોય તે અપાઈ એવા અપાઈ ક્ષેત્રવાળા એટલે કે અહોરાત્રનું અર્ધમાત્ર ક્ષેત્ર ચંદ્ર રોગને આદિ કરીને જે નક્ષત્રનું હોય તે અપાઈ ક્ષેત્ર કહેવાય છે. એટલા માટે જ પંદર મુહૂર્ત અહોરાત્રને ચતુથાશ કાળ વ્યાપિ અહોરાત્ર સાઠ ઘડી તુલ્ય હોય છે તેને ચતુથાશ એટલે કે પંદર મુહૂર્ત ચંદ્રગને અધિકૃત કરીને પ્રતિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧