Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३५ दशमप्राभृतस्य तृतीयं प्राभृतप्राभृतम् तद्यथा-पूर्वाग्रौष्ठपदा कृत्तिका मघा पूर्वफाल्गुनी मलं पूर्वाषाढा ॥-पूर्वाग्रौष्ठपदा-पूर्वाभाद्रपदा, पूर्वफाल्गुनी, पूर्वाषाढेति पूर्वात्रयं कृत्तिका मघामूलं चेति षट् संख्याविशिष्टानि नक्षआणि तादृशानि सन्ति यानि-खलु त्रिंशन्मुहर्तानि समक्षेत्रव्याप्तानि सम्पूर्णाहोरात्रगतानि भवन्तीति । एतेषां गणितप्रक्रिया तु अस्यैव प्राभृतस्य प्रथमप्राभृतप्राभृते द्वितीये च चन्द्रसूर्ययो योगप्रक्रियायो ३३, ३४ सूत्र योष्टीकायां यथावत् प्रतिपादितैव, तथैवापि भावनीया, किमत्र पिष्टपेषणेनेति ॥ 'तत्थ जे ते णक्खत्ता पच्छंभागा समक्खेत्ता तीसइ मुहत्ता पण्णता तेणं दस, तं जहा-अभिई सबणो धणिद्वारेवई अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराहा' तत्र यानि तानि नक्षत्राणि पश्चाद् भागानि समक्षेत्राणि त्रिंशन्मुहरौनि प्रज्ञप्तानि तानि खल दश, तद्यथा-अभिजित् श्रवणो धनिष्टा रेवती अश्विनी मृगजहा-पुव्वापोहवया, कत्तिया, मघा पुव्वाफग्गुणी मूलो पुव्वासाढा) पूर्वा पौष्टपदा, पूर्वा भाद्रपदा, पूर्वाफाल्गुनी, एवं पूर्वाषाढा अर्थात् तीन पूर्वा कृत्तिका मघा, एवं मूल इस प्रकार छह नक्षत्र ऐसे होते हैं जो तीस मुहूर्त पर्यन्त समक्षेत्र व्याप्त होकर संपूर्ण अहोरात्र गत होते हैं, इस की गणित प्रक्रिया इसी प्राभृत के प्रथम एवं दूसरे प्राभृतप्राभृत में चन्द्र सूर्य के योग प्रक्रिया में ३३-३४ सूत्र की टीका में यथावत् प्रतिपादित करके कही गई है, उसी प्रकार यहां पर भी समजलेवें अधिक पिष्ट पेषण से क्या लाभ (तत्थ जे ते णक्खत्ता पच्छं भागा समक्खेत्ता तीसइ मुहत्ता पण्णत्ता तेणं दस, तं जहा-अभीई सवणो धणिट्ठा, रेवई अस्सिणी मिगसिरं पूसो हत्थो चित्ता अणुराहा) इन अठावीस नक्षत्रों में जो नक्षत्र दिवस के पश्चात् भाग गत हो तथा समक्षेत्र माने सम्पूर्ण अहोरात्र में व्याप्त अत एव तीस मुहूर्त व्याप्त माने नक्षत्र संबंधी साठ घटिका तुल्य कालव्याप्त जो नक्षत्र कहे है ऐसे नक्षत्र दस होते हैं, उनके नाम इस पुवाफग्गुणी मूलो पुव्वासाढर) पूप्रिो४५४ा, पूािद्रपहा, पुदिनी मने पिता એટલે કે ત્રણ પૂર્વ કૃત્તિકા મઘા અને મૂળ આ પ્રમાણે છે નક્ષત્ર એવા હોય છે, જે ત્રીસ મુહૂર્ત પર્યન્ત સમક્ષેત્ર વ્યાપ્ત થઈને સંપૂર્ણ અહોરાત્ર ગત હોય છે. આ કથનની ગણિત પ્રક્રિયા આ પ્રાભૂતના પહેલા અને બીજા પ્રાભૃતપ્રાકૃતમાં ચંદ્ર સૂર્યના પેગ પ્રક્રિયામાં સૂત્ર ૩૩-૩૪-ની ટીકામાં યથાવત્ પ્રતિપાદન કરીને કહેલ છે. એજ પ્રમાણે અહીંયાં પણ સમજી લેવું. નિષ્ણ જન અધિક પિષ્ટપેષણ અત્રે કરતા નથી. (तस्थ जे ते णक्खत्ता पच्छंभागा समक्खेत्ता तीसइ मुहुत्ता पणत्ता ते ण दस, तं जहाअभिई सवणो धणिट्ठा रेवई अस्सिणी मिगसिरं पूसो हत्थो चित्ताअणुराहा) या मध्यावास નક્ષત્રમાં જે નક્ષત્ર દિવસના પાછળના ભાગમાં રહેલ હોય તથા સમક્ષેત્ર એટલે કે સંપૂર્ણ અહોરાત્રમાં વ્યાપ્ત એટલા માટે ત્રીસ મુહૂર્ત વ્યાપ્ત અર્થાત નક્ષત્ર સંબંધી સાઠ ઘડિ તુલ્ય કાળ વ્યાપ્ત જે નક્ષત્ર હોય છે તેવા દસ નક્ષત્રે કહેલ છે. તેના નામે આ પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧