Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७०९ भागो यावन्नाद्यापि परिस्फुटनक्षत्रमण्डलालोक स्तावान् कालविशेषः सायमिति विवक्षितं भवति, गणितस्कन्धे सूर्यबिम्बाद्धोदयात् प्राक् सार्दैकघटिकामितः कालः तथा च विम्बाद्धोदयात् पश्चादपि तावान् कालश्चेत्युभयमिलनेन घटिकात्रयप्रमितः कालः प्रातः कालिकसान्ध्यकालस्तथा चैव मेव सूर्यविम्बार्दास्तात् सार्दुकघटिकापर्यन्त मित्युभयमिलनेन घटिकात्रयप्रमितस्य कालविशेषस्य सायं सान्ध्यमितिनाम गणितदिशा प्रतिपादितं वर्तते 'सन्ध्या त्रिनाडी प्रमितार्कविम्बादोदितास्तादध ऊर्ध्वमत्र' इत्यादिना । तस्मिन्-सायं काले इत्यर्थः । चन्द्रेण सह योगं युक्तः, इत्यत्र यद्यपि अभिजिन्नक्षत्रं युगस्यादौ प्रात श्चन्द्रेण सह योगमुपैति तथापि श्रवणेन सम्बद्धत्वादिह तथा विवक्षितं वर्तते, यतो हि श्रवण नक्षत्रं मध्याह्ना दूधमपसरति, दिवसे चन्द्रेण साद्ध योगमुपादत्ते अत स्तत् साहचर्यात अभिमंडल न हुवा हो एसा कालविशेष सायं पद से कहा जाता है । तथा गणित प्रक्रिया में सूर्य बिम्ब के उदय से पहले देढघटिका परिगणित कालविशेष तथा बिम्ब के अर्धोदय पश्चात् भी इतना काल इस प्रकार दोनों को मिलाने से तीन घडि परिमित काल प्रातः कालिन संध्या काल तथा इसी प्रकार सूर्य विम्बार्द्ध से डेढ घटिका पूर्व से आरम्भ करके नक्षत्र दर्शन पर्यन्त इस प्रकार दोनों को मिलाने से तीन घटिका प्रमित काल विशेष का सायं सन्ध्या इस प्रकार का गणित दृष्टि से नाम कहा है, कहा भी है-(सन्ध्या त्रि नाडि प्रमितार्कबिम्बादोदिता स्ताद्ध उर्ध्वमत्र) इत्यादि । इस सायं काल में चन्द्र के साथ योग करता है यहां पर यद्यपि अभिजित् नक्षत्र युग की आदि में प्रातः कालिन चन्द्र के साथ योग प्राप्त करता है तथापि श्रवण के साथ सम्बद्ध होने से यहां पर इस प्रकार से विवक्षित किया है, कारण के श्रवण नक्षत्र मध्याह्न काल के अनन्तर निकलता है, दिवस में चन्द्र के साथ योग प्राप्त करता है अतः उनके साहचर्य से अभिजित् नक्षत्र भी सायं काल में चन्द्र के साथ કાળ વિશેષ સાયંપદથી કહેવાય છે. તથા ગણિત પ્રક્રિયામાં સૂર્યબિંબના ઉદયની પહેલા દોઢ ઘડી પ્રમાણનો કાળ વિશેષ તથા બિંબના અર્ધા ઉદયની પછી પણ એટલો કાળ આ રીતે બન્નેને મેળવવાથી ત્રણ ઘડિ પ્રમાણને કાળ પ્રભાતકાળની સંધ્યાને કાળ તથા એ જ રીતે સૂર્યના બિંબાર્ધથી દેઢ ઘડિ પહેલાં આરંભ કરીને નક્ષત્ર દર્શન પર્યન્ત એટલે કે દોઢ ઘડિ સુધી આ રીતે બનેને મેળવવાથી ત્રણ ઘડિ જેટલે કાળ વિશેષનું સાય सध्या २॥ प्रमाणे गणित टिथा नाम उस छ. Bघु ५४ छ.-(संध्या त्रिनाडी प्रामितार्क बिम्बादोदितास्तादध ऊर्य मत्र) छत्यादि म साय मां नी साथै यो ४२ छे. અહીંયાં છે કે અભિજીત નક્ષત્ર યુગની આદિમાં પ્રભાતકાળના ચંદ્રની સાથે વેગ પ્રાપ્ત કરે છે. તે પણ શ્રવણની સાથે સંબંધ હોવાથી અહીંયાં આ રીતે વિક્ષિત કરેલ છે. કારણ કે શ્રવણ નક્ષત્ર મધ્યાહ્નકાળની પછી નીકળે છે. દિવમાં ચંદ્રની સાથે વેગ પ્રાપ્ત કરે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧