Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ESEARCED
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३२ दशमप्राभृतस्य प्रथम प्राभृतप्राभृतम् ६६९ उक्तश्चागमग्रन्थे 'एए उ सुसमसुसामादयो अद्धाविसेसा जुगादिणा सह पवतंति जुगंतेण सह समप्पंति' एते खलु सुपमसुषमादयोऽध्याविशेपाः युगादिना सह प्रवर्तन्ते युगान्तेन सह समाप्यन्ते ॥ इति श्रीपादलिप्तसूरिवचनप्रामाण्याद् युगस्य चादिः प्रवर्तते ते खलु आधणे मासि शुक्ले पक्षे प्रतिपदितिथौ वालवकरणे अभिजिन्नक्षत्रः चन्द्रेण सह योगमुपागच्छति । उक्तश्च यथा-ज्योतिष्करण्डके-'सावण बहुलपडिवए बालवकरणे अमिई णक्खत्ते । सवत्थ पढमसमये जुगस्स आई वियागाहि ॥१॥ श्रावण बहुलप्रतिपदि वालवकरणोऽभिजिन्नक्षत्रम्, सर्वत्र प्रथमसमयो युगस्यादि विजानीहि ॥ अत्र सर्वत्र भरतैरवते महाविदेहे च...। तेनैतेषां सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्य अभिजिनक्षत्रस्य वर्त्तमानत्वात् अभिजिदादीनि नक्षत्राणि प्रज्ञप्तानीति, तान्येव तं०-तद्यथा, इत्यादिना समुपर्शयति (एए उ सुसमसुसमादयो अद्दा विसेसा जुगादिणा सह पवतंति जुगंतेण सह समप्पंति) ये सुषम दुषमादि अध्वा-काल विशेष युगादि के साथ प्रवर्तित होता है तथा युग के अन्त में समाप्त होते हैं, इस प्रकार श्रीपादलिप्त सूरि के वचन प्रामाण्य से युग का आदि प्रवर्तित होता है, वह श्रावण मास के शुक्ल पक्ष में प्रतिपदा तिथि तथा बालव करण एवं अभिजित् नक्षत्र में चन्द्र के साथ योग को प्राप्त करता है। ज्योतिष्करण्डक नामक ग्रन्थ में कहा भी है-(सावणबहुलपडिवए बालवकरणे अभिई णक्खत्ते, सव्वत्थ पढमसमए जुगस्स आई वियाणाहि ॥१॥) श्रावण मास के कृष्णपक्ष के प्रतिपदा तिथि में तथा बालव करण एवं अभिजित् नक्षत्र में सर्वत्र प्रथम समय में युग का आदि काल जाने ।१। यहां सर्वत्र माने भरत ऐरवत एवं महाविदेह में । इस प्रकार ये सभी कालविशेष का आदि में चन्द्र का योग को अधिकृत करके अभिजित नक्षत्र वर्तमान होने से अभिजित् आदि नक्षत्र कहे गये हैं।
अन्यमा ४थु ५४ छ-(एएउ सुसमसुसमादयो अदा विसेसा जुगादिणा सह पवतंति जुगंतेण सह समप्पंति) २॥ सुषम हुभ३५ मा विशेष युगहिना साथ प्रतित थाय छे. તથા યુગના અંતમાં સમાપ્ત થાય છે. આ પ્રમાણે શ્રીપાદલિપ્ત સુરિના વચન પ્રામાણ્યથી યુગને આદિકાળ પ્રવર્તિત થાય છે, એ શ્રાવણ માસના શુકલપક્ષમાં પ્રતિપદાતિથિ તથા બાલવકરણ અને અરિજીત નક્ષત્રમાં ચંદ્રની સાથે ચેગ પ્રાપ્ત કરે છે. જ્યોતિષ્કરડ नामना अन्यमा झुं पारा -(सावणबहुलपडिवए बालवकरणे अभिई णक्खत्ते सव्वत्थ पढमसमए जुगस्स आई वियाणाहि) १ श्रावणमासना वहीवाने हिवसे तथा मास४२११ અને અભિજીત નક્ષત્રમાં સર્વત્ર પ્રથમ સમયમાં યુગને આદિકાળ જાણ (૧) અહીંયાં સર્વત્ર એટલે કે ભારત એરવત અને મહાવિદેહમાં આ રીતે આ બધા કાળ વિશેષની આદિમાં ચંદ્રના વેગને અધિકૃત કરીને અભિજીત નક્ષત્ર વર્તમાન હોવાથી અભિજીત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧