Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३४ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् _____६८३ सूरेण सद्धिं जोयं जोएंति' तावत् एतेषां खलु अष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योगं युजन्ति ॥-तावत्-नक्षत्राणां सूर्येण सह योगविचारं श्रयतां तावद , इति भगवान् बोधयति-एतेषां पुरा प्रतिपादितानाम् अष्टाविंशते नक्षत्राणां मध्ये सन्ति तादृशानि नक्षत्राणि यानि नक्षत्राणि स्वभोगसमये चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सह योग-युति युञ्जन्ति-योगं समुपयान्ति ॥ तथा च-'अत्थि णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जेणं तेरस अहोरत्ते बारसयमुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जेणं वीसं अहोरत्त तिणि य मुहुत्ते स्वरेण सद्धिं जोयं जोएंति,' सन्ति नक्षत्राणि यानि खलु षट् अहोरात्रान् एकविंशतिं च मुहूर्तान् सूर्येण सार्द्ध योगं युजन्ति, सन्ति नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादश च मुहूर्तान् सूर्येण सार्द्ध योगं युजन्ति, सन्ति नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् त्रीन् च मुहूर्तान् सूर्येण सार्द्ध योगं युजन्ति ॥ अष्टाविंशति नक्षत्राणां मध्ये तादृशान्यपि नक्षत्राणि सन्ति यानि खलु स्वभोगकाले षट् अहोरात्रान् एकविंशतिं च मुहूर्तान् सूर्येण सह योगं समुपयान्ति ॥ तथा च तान्यपि नक्षत्राणि सन्ति यानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश च मुहूर्तान् यावत् सूर्येण सार्द्ध के सूर्य के साथ का योग सूनिये इस प्रकार भगवान् कहते हैं-ये पहले प्रतिप्रादित अठाईस नक्षत्रों के मध्य में ऐसे नक्षत्र होते हैं कि जो अपने भोग. काल में चार अहोरात्र एवं छह मुहूर्त सूर्य के साथ योग प्राप्त करते हैं। तथा (अस्थि णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं तेरस अहोरत्ते बारसमुहत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति) अठाईस नक्षत्रों में ऐसे भी नक्षत्र होते हैं जो अपने भोगकाल में छह अहोरात्र एवं इक्कीस मुहूर्त पर्यन्त सूर्य के साथ योग प्राप्त करते हैं, तथा ऐसे भी नक्षत्र होते हैं जो नक्षत्र तेरह अहोरात्र एवं बारह मुहर्त पर्यन्त चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोय जोएंति) नक्षत्रोनो सूर्य नी सायना योग સાંભળે આ પ્રમાણે ભગવાન કહે છે–આ પહેલાં પ્રતિપાદન કરવામાં આવેલ અઠવ્યાવીસ નક્ષત્રો હોય છે કે જે પિતાના ભંગ કાળમાં ચાર અહેરાત્ર અને છ મુહૂર્ત સૂર્યની સાથે योग प्राप्त ४२ छे. तथा (अस्थि णक्खत्ता जे णं छ अहोरत्ते एकत्रोसंच मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं तेरस अहोरत्ते बारसमुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोय जोएंति) मध्यावास નક્ષત્રોમાં એવા પણ નક્ષત્ર હોય છે જે પોતાના ભંગ કાળમાં છ અહોરાત્ર અને એકવીસ મુહૂર્ત પર્યન્ત સૂર્યની સાથે વેગ પ્રાપ્ત કરે છે. તથા એવા પણ નક્ષત્રો હોય છે જે નક્ષત્ર તેર હરાત્ર અને બાર મુહૂર્ત પર્યઃ સૂર્યની સાથે વેગ કરે છે. તથા એવા પણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧