Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३४ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम्
४ अहोरात्राः, ६ मुहुर्त्ताः । उक्तञ्च
६८७
'अभिई छच्च मुहुत्ते चत्तारिय केवले अहोर || सूरेण समं वच्च इत्तो सेसाण वच्छामि ॥
णक्खत्ता जेणं छ अहोर
तं
( अत्र ग्रन्थाग्रं० ३००० ) इत्यादि ॥ अथ - ' तत्थ जे ते एकवीस य मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते णं छ, जहा - सतभिसया भरणी अद्दा अस्सा साती जेट्ठा' तत्र यानि तानि नक्षत्राणि यानि खलु पट् अहोरात्रान् एकविशतिं च मुहूर्त्तान् सूर्येण सार्द्धं योगं युज्जन्ति तानि खलु षट् । तद्यथा - शतभिषा भरणी आर्द्रा अश्लेषा स्वाती ज्येष्ठा ॥ - तत्र - अष्टाविंशतिनक्षत्रमध्ये तादृशानि यानि खलु नक्षत्राणि सन्ति तेषां षट् संख्याः वर्त्तन्ते, यथा तेषां नामानि - शततारा- भरणी - आर्द्रा- अश्लेषा स्वाती ज्येष्ठा चेति षण्णक्षत्राणि स्वभोगसमये सूर्येण साकं पड् अहोरात्रान् एकविंशतिं च मुहूर्त्तान् यावत् योगं समुपयान्ति । तथाहि-- एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धान् भी है- 'अभीई छच्च मुहुत्ते चत्तारि य केवले अहोरते ।
सूरेण समं वच्चइ, इत्तो सेसाण बुच्छामि ॥
(अत्र ग्रन्थाग्रं० ३०००) इत्यादि (तत्थ जे ते णक्खत्ता जे णं छ अहोरसे एकवीस च मुहते सूरिएण सद्धिं जो जोएंति, तेणं छ, तं जहा - सतभिसया, भरणी अद्दा अस्सा साती जेट्ठा) उन अठाईस नक्षत्रों में ऐसे जो नक्षत्र होते हैं जिनकी छह संख्या होती है, जिनका नाम इस प्रकार से है -शततारा, भरणी, आर्द्रा, अश्लेषा, स्वाती ज्येष्ठा इस प्रकार से छह होते हैं ये छह नक्षत्र स्वभोग काल में सूर्य के साथ छह अहोरात्र एवं इक्कीस मुहूर्त पर्यन्त यावत् योग करते हैं । कहने का भाव यह है कि ये प्रत्येक नक्षत्र चन्द्र के साथ सार्धं तेतास अहोरात्र एवं एक अहोरात्र का सड़सठ આવે છે. +૩૦==૬ આ પ્રમાણે ક્રમાનુસાર ચાર અહેારાત્ર અને છ મુહૂ થઈ लय छे. धुंयागु छे.
अभीई छच्च मुहुत्ते, चतरिय केले अहोर |
सूरेण समं वच्चइ, इत्तो सेसाण वच्छामि ॥
अत्र ग्रन्थाम, ३०००। त्याहि (तत्थ जे ते णक्खत्ता जेणं छ अहोरत्ते एकत्री य मुहुत्ते सूरिएण सोद्ध जोयं जोएंति, ते णं छ, तं जहा सतभिसया भरणी अदा अस्सेसा साती जेट्टा ) मे मध्यावीस नक्षत्रोभां ने नक्षत्रो मेवा होय छे से लेनी छ संख्या थाय છે તેના નામે આ પ્રમાણે છે–શતતારા ભરણી આ અશ્લેષા સ્વાતી જ્યેષ્ઠા આ રીતે છ થાય છે આ નક્ષત્રો પેાતાના ભાગકાળમા સૂર્યની સાથે છ અહેારાત્ર અને એકવીસ મુહૂત પન્ત યાવત્ યાગ કરે છે, કહેવાના ભાવ એ છે કે-આ દરેક નક્ષત્રો ચંદ્રની સાથે સાઢી તેત્રીસ અહારાત્ર અને એક અહેરાત્રના સાસયિા ભાગ સુધી ઉપભાગ કરે છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧