Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
3
६७२
सूर्यप्रप्तिसूत्रे सूत्रम् 'ता कहते' इत्यादिना कथयति 'ता कहं ते मुहुत्ताय आहिएति वएजा' तावत् कथं ते मुहूर्ताग्रम् आख्यातमिति वदेत् ।।-तावत्-आस्तां तावदन्यत् प्रष्टव्यमस्ति, ते-तवमते भगवन् ! कथं-किं प्रकारकं मुहूर्ता-प्रतिनक्षत्रं मुहूर्तपरिमाणम् आख्यातं-प्रतिपादितमिति वदेत्-इति गौतमेन उक्ते सति भगवानाह-'ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ते जे णं णवमुहुत्ते सत्तावीसं च सत्तदिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति' तावत् एतेषा मष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि यानि खलु नवमुहान् सप्तविंशति च सप्तषष्टिभागान् मुहूर्तस्य चन्द्रेण सार्द्ध योगं युवन्ति ॥-तावदिति प्राग्वत् भगवान् वदति एतेषां-पूर्वप्रतिपादितानाम् अष्टाविंशतिनक्षत्राणाम्-परिगणिताष्टाविंशतिसंख्या तुल्य नक्षत्राणां मध्ये सन्ति खलु तादृशानि नक्षत्राणि यानि खलु नवमुहूर्तान् तथा एकस्य च
___ दसवें प्राभृत का दूसरा प्राभृत प्राभृत टीकार्थ-दसवें प्राभृत के प्रथम प्राभृत प्राभृत में मतान्तर के विवेचन पूर्वक सोपपत्तिक नक्षत्रों के गणना क्रम का सम्यक प्रकार से कथन कर के अब नक्षत्र संबंधी मुहूर्त परिमाण का कथन करने के हेतु से तत्संबंधी प्रश्न सूत्र कहते हैं-(ता कहं ते मुहत्ता य आहिएति वएजा) अन्य बहुत से विषय पृष्टव्य है तथापि अब यह पूछता हूं कि आप के मत से हे भगवन् किस प्रकार से प्रतिनक्षत्र का मुहूर्त परिमाण प्रतिपादित किया है ? सो आप कहिए, इस प्रकार से गौतमस्वामी के पूछने पर इसके उत्तर में भगवान् कहते हैं-(ता एएसि णं अट्ठावीसाए णवत्ताणं अस्थि णक्खत्ते जे णं णवमुक्षुत्ते सत्तावीसं च सत्तहिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति) ये पूर्व प्रतिपादित अठाईस नक्षत्रों में माने परिगणित अठाईस संख्यात्मक नक्षत्रों में ऐसे भी नक्षत्र होते हैं जो नव मुहूर्त एवं एक मुहूर्त का सरसठिया सताईस भाग
દસમાં પ્રાભૃતનું બીજું પ્રાભૃતપ્રાભૂત ટીકાર્થ –દસમા પ્રાભૃતના પહેલા પ્રાભૃતપ્રાકૃતમાં મતાન્તરના વિવેચન પૂર્વક કારણ નિર્દેશપૂર્વક નક્ષત્રોના ગણના કમનું સારી રીતે કથન કરીને હવે નક્ષત્ર સંબંધી મુહુર્ત પરિમાણનું કથન કરવા માટે તે સંબંધમાં પ્રશ્ન સૂત્ર કહેવામાં આવે છે, (તા कह ते मुहुत्ताय आहिएति वएज्जा) ilan विषयो पूछान छ त। ५५ वे से
પૂછું છું કે હે ભગવાન આપના મતથી કઈ રીતે પ્રત્યેક નક્ષત્રનું મુહૂર્ત પરિમાણ પ્રતિપાદિત કરેલ છે ? તે આપ કહો આ પ્રમાણે શ્રી ગૌતમસ્વામીના પૂછવાથી તેના उत्तरमा मवान् ४ छे 3-(ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि शक्खत्ते जेणं णवमुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंदेणं जोयं जोएंति) 0 पडे। प्रतिपादन કરેલ અઠયાવીસ નક્ષત્રોમાં એટલે કે પરિણિત અઠયાવીસ સંખ્યાવાળા નક્ષત્રમાં એવા પણ નક્ષત્ર હોય છે કે જેઓ નવ મુહૂર્ત અને એક મુહૂર્તના સડસઠિયા સત્યાવીસ ભાગ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧