Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७४
सूर्यप्रप्तिसूत्रे कतराणि नक्षत्राणि यानि खलु नवमुहान सप्तविंशति च सप्तपष्टिभागान् मुहर्तस्य चन्द्रेण सार्द्ध योगं युञ्जन्ति ॥-तावत्-आस्तां तावद् विशेषः प्रष्टव्योऽस्ति तद्यथा-एतेषां-परिगणितरूपाणाम् अष्टाविंशतिसंख्याकानां नक्षत्राणां मध्ये कतराणि-किं नामधेयानि नक्षत्राणि सन्ति यानि खलु नवमुहूर्तान् एकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् (९+ ९) यावत् चन्द्रेण सर्द्ध योगं युञ्जन्ति, तथा च-'कयरे णक्खता जेणं पण्णरसमुहत्ते चंदेणं सद्धिं जोगं जोएंति, कयरे णक्खत्ता जेणं तीसं मुहत्ते चंदेण सद्धिं जोगं जोएंति, कयरे गक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोगं जोएंति' कतराणि नक्षत्राणि यानि खल पञ्चदश मुहूर्तान चन्द्रेण सार्द्ध योगं युञ्जन्ति, कतराणि नक्षत्राणि यानि खलु त्रिंशन्मुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति, कतराणि नक्षत्राणि यानि खलु पञ्चचत्वारिंशतं मुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति ।।-अष्टाविंशति नक्षत्रेषु कतराणि-किं नामधेयानि नक्षत्राणि सन्ति, यानि खलु स्वभोगसमये केवलं पञ्चदश (१५) मुहर्तान् यावत् चन्द्रेण साकं योगं प्रयुञ्जन्ति, तथा च कतराणि नक्षत्राणि एवंविशिष्टानि सन्ति यानि खलु मुहूर्तानां त्रिशतं चन्द्रेण सह योग-युर्ति सम्पादयन्ति, एवं च कतराणि नक्षत्राणि एवं भूतानि सन्ति यानि खलु नक्षत्राणि पश्चचत्वारिंशतं मुहूर्तान् (४५) यावच्चन्द्रेण साकं युति प्रयुजन्तीति गौतमस्य विशेषाश्रयं प्रश्नाशयं श्रुत्वा भगवानाह-'ता एएणि णं अट्ठामुहूर्त का सताईस सरसठिया भाग (९+) यावत् चन्द्र के साथ योग को प्राप्त करते हैं। तथा (कयरे णक्खत्ता जे णं पण्णरसमुहत्ते चदेणं सद्धि जोगं जोएंति, कयरे णक्खत्ता जे णं तीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, कयरे णक्खत्ता जे णं पणयालीसं मुहत्ते चंदेणं सद्धि जोगं जोएंति) अठाईस नक्षत्रों में कौन से नक्षत्र ऐसे हैं जो अपने भोग काल में केवल पंद्रह (१५) मुहर्त यावत् चन्द्र के साथ योग करते हैं, तथा कौन से नक्षत्र ऐसे होते हैं जो तीस मुहूर्त पर्यन्त चन्द्र के साथ योग करते हैं माने युति करते हैं एवं कितने नक्षत्र ऐसे होते हैं जो नक्षत्र पैंतालीस (४५) मुहूर्त पर्यन्त चन्द्र के साथ युति करते हैं ? इस प्रकार श्रीगौतमस्वामी का विशिष्ट प्रकार का प्रश्न सुनकर के છે કે જેઓ નવ મુહૂર્ત અને એક મુહૂર્તને સત્યાવીસ સડસઠિયા ભાગ (ધૂS) યાવત્ यद्रनी साथ योग प्राप्त ४२ छ. तथा कयरे णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेणं सद्धि जोगं जोएंति कयरे णक्खत्ता जे गं तीसं मुहुत्ते चंदेण सद्धि जोगं जोएंति, कयरे णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धि जोगं जोएंति) म४यावीस नक्षत्रोमा ४या नक्षत्रो सेवा છે જે પિતાના ભેગકાળમાં કેવળ (૧૫) મુહૂર્ત યાવત ચંદ્રની સાથે યોગ કરે છે? તથા કયા નક્ષત્રો એવા છે કે જેઓ ત્રીસ મુહૂ પર્યન્ત ચંદ્રની સાથે યોગ કરે છે? અર્થાત યુતિ કરે છે અને કેટલા નક્ષત્ર એવા હોય છે કે જે નક્ષત્રો પિસ્તાલીસ (૪૫) મુહુર્ત પર્યત ચંદ્રની સાથે યુતિ કહે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીને વિશેષ પ્રકારને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧