Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३३ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ६७९ राधा मूलं पूर्वाषाढा चेति पञ्चदश नक्षत्राणि सन्ति, यानि स्वभोगसमये चन्द्रेण सार्क मुहूर्तानां त्रिंशतमुपभुञ्जन्ति ॥ तथा चैतेषामपि पञ्चदशनक्षत्राणां कालमधिकृत्य प्रत्येक सीमाविष्कम्भो मुहूर्तगत सप्तपष्टिभागानां पूर्वोक्तप्रकारक्रमेणैव गणितशा २०१० दशोत्तरे द्वे सहस्रे ततस्तयोः सप्तषष्टया मागे हृते लब्धास्त्रिंशन्मुहूर्ताः-२०१०:६७३० मुहूर्ताः । अत्र गणितप्रक्रिया पूषवदेव ज्ञेयः । 'तत्थ जे ते णक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं छ, तं जहा-उत्तराभद्दपद् रोहिणी पुणव्वस उत्तराफग्गुणी विसाहा उत्तरासाढा' तत्र यानि तानि नत्रक्षाणि यानि खलु पञ्चचत्वारिंशतं मुहर्लान् चन्द्रेण साद्धे योगं युवन्ति, तानि खलु षट्, तद्यथा-उत्तराभाद्रपद् रोहिणी पुनवेस् उत्तराफल्गुनी विशाखा उत्तराषाढा ॥-तत्र-अष्टाविंशति नक्षत्राणां मध्ये यानि तानि एतादृशान्यपि नक्षत्राणि सन्ति यानि खलु स्वभोगसमये चन्द्रेण साकं मुहूर्तानां पञ्चचत्वारिंशतं यावत् योग-प्रयुञ्जन्ति, तानि खलु निम्नलिखितानि पट् संख्याकानि सन्ति, तद्यथापुष्य मघा पूर्वाफल्गुनी हस्त चित्रा अनुराधा, मूल पूर्वाषाढा इस प्रकार से पंद्रह होते हैं । जो अपने भोगकाल में चन्द्र के साथ तीस मुहूर्त का उपभोग करते हैं। तथा ये पन्द्रह नक्षत्रों के काल को अधिकृत कर के प्रत्येक का सीमा विष्कम्भ मुहर्तगत सरसठ भागों के पूर्वोक्त प्रकार क्रम से ही गणित दृष्टि से २०१०। दो हजार दस होता है इनको सरसठ से भाग करने पर तीस मुहूर्त लब्ध होते हैं २०१०६७-३० मुहूर्त । यहां पर गणितप्रक्रिया पूर्वकथनानुसार ही है ? (तत्थ जे ते णखत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जो एंति ते णं छ, त जहा-उत्तराभवया रोहिणी पुणव्वसू उत्तराफग्गुणी विमाहा उत्तरासाढा) उन अठाईस नक्षत्रों में जो नक्षत्र ऐसे होते हैं जो अपने भोग काल में चन्द्र के साथ पैंतालीस मुहर्त पर्यन्त यावत् योग को प्राप्त करते हैं, ऐसे नक्षत्र निम्नोक्त प्रकार से छह होते है, उनके नाम इस પૂર્વાભાદ્રપદા, રેવતી અશ્વિની, કૃતિકા, મૃગશિરા, પુષ્ય, મધા, પૂર્વાફાલ્ગની, હસ્ત, ચિત્રા અનુરાધા, મૂળ, પૂર્વષાઢા, આ પ્રમાણે પંદર થાય છે. જે પોતાના ભેગકાળમાં ચંદ્રની સાથે ત્રીસ મુહૂર્ત સુધી ઉપભોગ કરે છે. તથા આ પંદર મુહૂર્તના કાળને અધિકૃત કરીને દરેકને સીમાવિષ્ઠભ મુહૂર્તના સઢસઠ ભાગના પૂર્વોક્ત પ્રકારના કામથી જ ગણિત દૃષ્ટિથી ૨૦૧૦ બે હજાર દસ થાય છે. તેને સડસઠથી ભાગવાથી ત્રીસ મુહૂર્ત લબ્ધ થાય छ. २०१० १७=3, भुत महीया शितप्रठिया पडसा या प्रमाणे ॥ छ. (तत्थ जे ते णक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति, ते णं छ, तं जहाउत्तरभद्दवया, रोहिणी, पुणव्वसू उत्तराफरगुणी विसाहा उत्तरासाढा) से मध्यावीस નક્ષત્રમાં જે નક્ષત્ર એવા છે કે જે પિતાના ભંગ કાળમાં ચંદ્રની સાથે પિસ્તાલીસ મુહૂર્ત પર્યન્ત યાવત યોગ પ્રાપ્ત કરે છે, એ નક્ષત્રોના નામ નીચે જણાવ્યા પ્રમાણે છ થાય છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧