Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३३ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् मुहूर्तस्य सप्तविंशति सप्तषष्टिभान ४ (९+४) इत्यन्तं यावद् चन्द्रेण सार्द्ध योगं युञ्जन्तिचन्द्रेण साकं योग समुपयान्ति इत्यर्थः । 'अस्थि णखत्ता जेणं पण्णरसमुहुत्ते चंदेणं सद्धिं जोयं पजोऐंति' सन्ति नक्षत्राणिं यानि खलु पश्चदशमुहान चन्द्रेण सार्द्ध योगं प्रयुञ्जन्ति ॥ -अनास्तीति निपातत्वाद् व्यत्ययादा सन्तीत्यर्थो विधीयते, अष्टाविंशतिनक्षत्राणां मध्ये तादृशान्यपि नक्षत्राणि सन्ति यानि खलु स्वभोगकाले पञ्चदशमुहर्त्तान् यावत् चन्द्रेण साकं योगमुपयान्ति-चन्द्रेण सहोपयुञ्जन्ति ॥-'अत्थि णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति' सन्ति नक्षत्राणि यानि खलु पश्चचत्वारिंशतं मुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति ॥-तथैवाष्टाविंशतिनक्षत्रेषु तादृशान्यपि नक्षत्राणि सन्ति यानि स्वभोगसमये पञ्चचत्वारिंशतं मुहूर्तान् यावत् चन्द्रेण सह योग-युति युञ्जन्ति-चन्द्रेण साकमुपभोग कुर्वन्तीत्यर्थः ॥ इत्थं सामान्येन भगवता उक्ते सति विशेषनिर्धारणार्थ भगवान् गौतमः पुनः पृच्छति-'ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते जेणं णवमुहत्ते सत्तावीसं च सत्तद्विभाए मुहुत्तस्स चंदेणं सद्धिं जोगं जोएंति' तावत् एतेषामष्टाविंशति नक्षत्राणां २७ (९+2) पर्यन्त यावत् चन्द्र के साथ योग प्राप्त करते हैं । (अत्थि णं णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेणं सद्धिं जोयं जोएंति) यहां अस्ति का निपात से अथवा व्यत्यय से सन्ती इस प्रकार का अर्थ होता है । अठाईस नक्षत्रों में ऐसे भी नक्षत्र होते हैं, जो अपने भोगकाल में पन्द्रह मुहूर्तों को यावत् चन्द्र के साथ योग करते हैं । (अस्थि णं णवत्ता जे णं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति) :अठाईस नक्षत्रों में ऐसे भी नक्षत्र होते हैं जो स्वभोग काल में पैंतालीस मुहूर्त यावत् चन्द्र के साथ योग करते हैं माने चन्द्र के साथ उपभोग करते हैं। इस प्रकार भगवान के सामान्य प्रकार से कहने पर विशेष प्रकार से निर्धारणार्थ श्रीगौतमस्वामी पुनः भगवान को प्रश्न करते हैं-(ता एएसि णं अट्ठाचीसाए णक्खत्ताणं कयरे णक्खत्ते जे णं णव मुहत्ते सत्तावीसं च सत्तद्विभाए मुहत्तस्स चंदेणं सद्धिं जोगं जोएंति) ये परिगणित अठाईस नक्षत्रों में कौन से नक्षत्र ऐसे होते हैं जो नव मुहर्त एवं एक २४६+२७ पय-त यावत् यद्रनी साथै यो प्रात , (अस्थि णं णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेणं सद्धिं जोय जोएंति) माडी या मारत ने। (नपात ४२पाथी अथवा વ્યત્યયથી સન્તી એ પ્રમાણે અર્થ થાય છે, અઠ્યાવીસ નક્ષત્રોમાં એવા પણ નક્ષત્ર હોય છે. જે પોતાના ભેગકાળમાં પંદર મુહૂતને યાવત્ ચંદ્રની સાથે વેગ કરે છે. એટલે કે ચંદ્રની સાથે ઉપભેગ કરે છે. આ પ્રમાણે ભગવાને સામાન્ય પ્રકારથી કહ્યું ત્યારે विशेष प्राथ. Myा भाटे श्री गौतमस्वामी ३शथी जवानने पूछे थे 3-(ता एएसिणं अद्वावासाए णक्खत्ता णं कयरे णक्खत्ते जे णं णवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुहुत्तरस चंदेणं सद्धि जोगं जोएंति) मा ति मध्यावीस नक्षत्रोमां या नक्षत्रो मेवा हाय
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧