Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् प्रकारका छायाः प्रतिपादिताः, ततस्तद भेदानाह-'तत्थ णं गोलच्छाया अट्टविहा पन्नत्ता' तत्र खलु गोलच्छाया अष्टविधाः प्रज्ञप्ताः । तत्र-छायाभेदविचारविषये खलु-इतिवाक्यालङ्कारे सप्तदशतमा गोलच्छाया या प्रतिपादिता सा अष्टविधा-अष्टभेदयुक्ता वर्तते, सम्प्रति तद् भेदानाह-'तं०-गोलच्छाया अबद्धगोलच्छाया गाढगोलच्छाया अबद्धगाढगोलच्छाया गोलावलिच्छाया अवगोलावलिच्छाया गोलपुंजच्छाया अबड़गोलपुंजच्छाया' तद्यथा-गोलच्छाया अपार्द्धगोलच्छाया गोलावलिच्छाया अपार्द्धगोलावलिच्छाया घनगोलच्छाया अपार्द्धधनगोलच्छाया गोलपुञ्जच्छाया अपार्द्धगोलपुञ्जच्छाया ॥ तं-तस्मिन् गोलच्छायाभेदकथने एवमष्टविधाः भेदाः सन्ति, तेच-गोलच्छाया-गोलमात्रस्य-वर्तुलाकृतिकस्य पदार्थस्य छाया-गोलच्छायेति, अपार्द्धगोलच्छाया-अर्द्धमात्रस्य गोलस्य छाया, अपगतम? यस्मात् तत् अपार्द्धम्-अर्द्धमात्रं तस्य अपार्द्धस्य गोलस्य छाया अपार्द्धगोलच्छाया, वाली छाया वह कियत्या माने कितने प्रमाणवाली अनुवादिनी छाया का माने गोलछाया का अर्थात् गोलरूप माने वर्तुलाकार की छाया होती है, इस प्रकार सत्रह प्रकार की छाया प्रतिपादित की गई है। अब उनके भेद कहे जाते हैं-(तत्थ णं गोलच्छाया अट्टविहा पन्नत्ता) छाया भेद कि विचारणा के विषय में सत्रह प्रकार की छाया प्रतिपादित की है। उनका पुनः आठ भेद होते हैं। अब उन भेदों को कहते हैं-(तं० गोलच्छाया, अवटुगोलच्छाया, गाढगोलच्छाया, अवद्धगाढलगोलच्छाया, गोलावलिच्छाया, अवड़गोलावलिच्छाया, गोलपुंजच्छाया, अवड़गोलपुजच्छाया) गोलछाया, अपाधगोलछाया, घनगोलच्छाया, अपार्धधनगोलछाया, गोलपुंजछाया, अपार्धगोलपुजछाया) इस गोलछाया के भेद के कथन में इस प्रकार से अष्टविध भेद होते हैं जो उपर में कहे हैं अब उनके अर्थ के साथ बताते हैं-गोलछाया माने गोल मात्र अर्थात् वर्तुलाकार पदार्थ की छाया, गोलઆ કિયત્યા એટલે કે કેટલા પ્રમાણવાળી અનુવાદિની છાયાના એટલે કે ગેળ છાયાના અર્થાત્ ગેળરૂપ અર્થાત્ વર્તુલાકારેની છાયા હેાય છે. હવે તેને ભેદે કહેવામાં આવે છે. (तत्थ गं गोलच्छाया अविहा पण्णत्ता) छायालेनी वियाना विषयमा सत्त२ जारी છાયા પ્રતિપાદિત કરેલ છે. તેને બીજા આઠ ભેદ થાય છે. હવે એ ભેદો કહેવામાં આવે छ. (तं. गलिच्छाया, अवद्धगोलच्छाया, गाढगोलच्छाया, अवद्धगाढगोलच्छाया, गोलावलिच्छाया, अवडूढगोलावलिछाया, गोलपुंजच्छाया, अवढगोलपुंजच्छाया) गाछीया, અપાઈગેલછાયા ઘનગેલછાયા અપાઈ ઘનગેલ છાયા, ગોલપુંજ છાયા અપાઈલ પુંજ છાયા, આ ગોલ છાયાના ભેદના કથનમાં આ પ્રમાણેના આઠ ભેદો થાય છે, તે ઉપર કહ્યા છે. હવે તેના અર્થની સાથે બતાવવામાં આવે છે. ગેલ છાયા એટલે કે લાકાર માત્ર અર્થાત્ વતું લાકાર પદાર્થની છાયાને ગોળ છાયા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧