Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१०
सूर्यप्रज्ञप्तिसूत्रे
ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः सन्त्येककाः न सन्तप्यन्ते सन्त्येककाः सन्तप्यन्ते, तत्र सन्त्येककाः सन्तप्यमाना स्तदनन्तरान् बाह्यान् पुद्गलान् सन्त्येककान् सन्तापयन्ति, सन्त्येककान् न सन्तापयन्ति एतत् खलु तस्य समितं तापक्षेत्रम्, एके एवमाहुः ३॥ वयं पुनरेवं वदामः - तावद् या इमान्द्रसूर्याणां देवानां विमानेभ्यो लेश्याः बाह्या उच्छूढाः अभिनिःसृताः प्रतापयन्ति एतासां खलु लेश्यानाम् अन्तरेषु अन्यतराः छिन्नलेश्याः संमूर्च्छन्ति, ततः खलु ताश्छिन्नलेश्याः संमूच्छिताः समितास्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, एतत् खलु तस्य समितं तापक्षेत्रम् ॥ सू० ३०॥
टीका - सूर्योदय संस्थानविषयमष्टमं प्राभृतं सम्यग् विविच्य सम्प्रति - ' कइ कट्टा पोरिसीच्छाया' कतिकाष्ठा पौरुषीच्छाया इत्येतद्विषयं प्रश्नसूत्रमाह- 'ता कइकट्ठे ते ' इत्यादि - 'ताक करूं ते सूरिए पोरिसिच्छायं णिवतेति - आहितेति वएज्जा' तावत् कतिकाष्ठां ते सूर्यः पौरुष छायां निवर्त्तयति आख्यात इति वदेत् ॥ तावत् - उदयसंस्थानविषयकं समीचीनं विवेचनं श्रुतं पुन: पौरुपिच्छायाविषयको मम प्रश्नः श्रूयतां तावत् कतिकिं प्रमाणा काष्ठा-प्रकर्षो यस्याः सा कतिकाष्ठा तां कतिकाष्ठां किं प्रमाणां ते तवमते सूर्यः पौरुषीं - पुरुषे भवा पौरुषी तां पौरुषीं छायां निवर्त्तयति - परिभ्रामयति-निवर्त्तयन-परिभ्रामयन्नाख्यातः - कथित इति वदेत् कथयेत् । अर्थात् किं प्रमाणां पौरुषीं छायां समुत्पादनववा प्राभृत का प्रारंभ
-
टीकार्थ- सूर्य का उदय संस्थानविषयक आठवां प्राभृत सम्यक् प्रकार से कथित कर के अब (कई कट्ठा पोरिसीच्छाया) पौरुषी छाया कितनी प्रकर्ष वाली होती है इस विषय संबंधी प्रश्न सूत्र कहते हैं - ( ता कह कहते ) इत्यादि (ता कइ कहते सरिए पोरिसिछायं णिवत्तेत्ति आहितेति वएजा) हे भगवन सूर्य के उदयसंस्थान विषय में सम्यक् प्रकार से विवेचन सुना अब पुरुष की छाया के विषय में मेरा प्रश्न है सो आप सुनिये किस प्रकार की प्रकर्शवाली माने कितने प्रमाणवाली पुरुष की छाया को सूर्य परिभ्रणण करता है ? इस विषय में आपका मत कहिये । अर्थात् किस प्रमाणवाली पुरुष छाया को सूर्य નવમા પ્રાભૂતના પ્રારંભ
ટીકા :–સૂર્યના ઉદય અને સંસ્થાનના સંબંધમાં આઠમા પ્રાભૂતનુ' સારી રીતે अथन अरीने हवे (कई कट्ठा पोरिसीछाया ) पौरुषी छाया डेंटला प्रभुषवाणी है! छे या विषयना संबंधयां प्रश्न सूत्र वामां आवे छे, (ता कइ कटुंते) त्याहि (ता कइकट्ठे ते सूरिए पोरिसिछायं णिवत्तेत्ति आहितेति वएज्जा) हे भगवान् सूर्यना उदयसंस्थानना સબંધમાં સારી રીતે વિવેચન સાંભળ્યું હવે પુરૂષ છાયાના પ્રકવાળી એટલે કે કેટલા પ્રમાણવાળી પુરૂષની છાયાનુ સૂર્ય પરિભ્રમણ કરે છે ? આ વિષયમાં આપના મત કહી સંભળાવો. અર્થાત્ કેવા પ્રમાણવાળી પુરૂષની છાયાને સૂર્ય ઉત્પન્ન કરે છે ? એ વિષયમાં
શ્રી સુર્યપ્રાપ્તિ સૂત્ર : ૧