Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
सर्वमव से य मिति ॥ ___एवं अद्धपोरिसीं छोडं पुच्छा दिवसस्स भागं छोडं वाकरणं जाव ता अद्ध अऊणा सट्ठि पोरिसी छाया दिवसस्स किं गते वा सेसे वा' एवम् अर्द्ध पौरुषी छायां क्षिप्त्वा पृच्छा दिवसस्य भागं क्षिप्त्वा व्याकरणं यावत् अौनपष्टिपौरुपिच्छाया दिवस्य किं गते वा शेषे वा ? ॥-एवम्-अनन्तरप्रतिपादितेन नियमेन-प्रकारेण अर्द्धपौरुषीम्-अर्द्धपुरुषप्रमाणांसर्वस्यापि प्रकाश्यस्य वस्तुनः स्वाद्धतुल्यां छायां क्षिप्त्वा-पुनः पुनः संयोज्य २, पृच्छापृच्छा सूत्रानुसारं-तत्प्रतिपादितरीत्या दिवसस्य भागं क्षिप्त्वा क्षिप्त्वा, अर्थात् पूर्वपूर्वसूत्रापेक्षया एकैकमधिकं भागं क्षिप्त्वा क्षिप्त्वा-संयोज्य २ व्याकरणम्- उत्तरोत्तरसूत्रं ज्ञातव्यम् , तद्यथा-(विपोरिसीणं छाया किं गए वा सेसे वा ? ता छब्भागगए वा सेसे वा, ता अट्ठा इज्जपोरिसीणं छाया किं गए वा सेसे वा ?, ता सत्तभागगए वा सेसे वा,') इत्यादि एतच्च-एतावत् तावद् व्याख्येयं यावत् अद्धौनषष्टिपौरुषिच्छाया समागच्छेत् । अधिकृत कर के सर्व कथन समज लेवें ।
(एवं अद्वपोरिसी छोढुं पुच्छा दिवसस्सभागं छोडं वा करणं जाव ता अद्धऊणासहिपोरिसी छाया दिवसस्स किं गते वा सेसे वा) पूर्वोक्त प्रतिपादितनियम से माने प्रकारसे अर्द्धपुरुष प्रमाण अर्थात् सभी प्रकाश्य वस्तुका अपने से अर्ध प्रमाणवाली छाया की बारबार योजना करके प्रश्न सूत्रानुसार उसको प्रतिपादित रीतिसे दिवस के माग की योजना करके उत्तरोत्तर सूत्र प्रकार समजलेवें । जो इस प्रकारसे हैं-(वि पोरिसीणं छाया किं गएवा सेसे वा ता छन्भागगए वा सेसे वा, ता अट्ठाइजपोरिसीणं छाया किं गए वा सेसे वा, ? ता सत्तभागगए वा सेसे वा) इत्यादि इस प्रकारसे वहां तक व्याख्यात करलेवें कि जहांतक अर्धा उनसठ पौरुषी छाया का कथन आजाय । इस प्रकार की छाया दिवसका कितना भागव्यतीत होने पर या कितना भाग शेष સર્વ કથન સમજી લેવું.
(एवं अद्ध पोरिसी छो पुच्छा, दिवसस्स भागं छो९ वा करणं जाव अद्वऊणासद्धि पोरिसी छाया दिवसस्स किं गते वा सेसे वा) पद प्रतिपाहन ४२८ नियमथी मेरो પ્રકારથી અર્ધ પુરૂષ પ્રમાણ અર્થાત્ બધી પ્રકાશ્ય વસ્તુની પિતાનાથી અર્ધા પ્રમાણની છાયાનું વારંવાર યેજના કરીને પ્રશ્નસૂત્રાનુસાર તેના પ્રતિપાદનની રીતથી દિવસના ભાગની યોજના કરીને ઉત્તરોત્તર સૂત્ર પ્રકાર સમજી લે. જે આ પ્રમાણે છે
__ (वि पोरिसीणं छायाँ किं गए वा सेसे वा ? ता छठभागगए वा सेसे वो, ता अट्ठाइज्ज पारिसी गं छाया किं गए वा सेसे वा, ता सत्तभागगए वा सेसे वा) त्या ! प्रमाणे अर्धा ઓગણસાઠ પુરૂષ પ્રમાણુની છાયાના કથન સુધી આ પ્રમાણે કથન કરી લેવું. આ પ્રમાણેની છાયા દિવસને કેટલે ભાગ વીતે ત્યારે અથવા કેટલો ભાગ બાકી રહે ત્યારે થાય છે?
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧