Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२४
सूर्यप्रज्ञप्तिसूत्रे
पौरुष छायां पुरुषे भवा पौरुषी तां पौरुषीं छायां निर्वर्त्तयति - निर्वर्त्तयन्नाख्यात इति वदेत्स्वशिष्येभ्यः प्रतिबोधयेत् । अत्रैतदुकं भवति - स्वकक्षायां भ्रमन् सूर्यः प्रतिक्षणमन्यामन्यां लेश्यां निर्वर्त्तयति - निर्वर्त्तयन्नाख्यात इति वदेदित्यर्थः । अतएवोपसंहरन्नाह - एके एवमाहुरिति । 'एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिवत्तेइ आहितेत्ति वएज्जा' एके पुनरेवमाहु-स्तावत् अनुमुहूर्त्तमेव सूर्यः पोरुपीं छायां निर्वर्त्तयति आख्यात इति वदेत् ॥ - एके पुनर्द्वितीया स्तीर्थान्तरीया एवम् अनन्तरोच्यमानप्रकारकं स्वमतमाहुः - कथयन्ति तावदिति पूर्ववत्, अनुमुहूर्त्तमेव-प्रतिमुहूर्त्तमेव सूर्य: पौरुषीं छायां पुरुषे भवा पौरुषीति व्युत्पत्तिः सर्वत्र समैव, लेश्यावशतः पौरुषी छाया भवतीत्यपि सर्वत्र तुल्यैव; तां पौरुषीं छायां निर्वर्तयति - निर्वर्त्तयन्नाख्यात इति वदेत् - स्वशिष्येभ्य उपदिशेत् || 'एए णं अभिलावेण णेयचं' एतेन अभिलापेन नेतव्यम् ॥ - एवम् अनन्तरोदितेन प्रकारेण से पौरुष छाया कहने से लेश्या समजना चाहिये) अनुसमय माने प्रतिक्षण में सूर्य पौरुषी छाया माने पुरुष संबंधी छाया को उत्पन्न करता है ऐसा स्वशिष्यों को कहें। यहां पर इस प्रकार से कहा जाता है कि स्वकक्षा में भ्रमण करता सूर्य प्रतिक्षण में अन्य अन्य लेइया को निवर्तित करता है ऐसा स्वशिष्यों को कहें इस कथन का उपसंहार करते हुवे कहते हैं कोइ एक परमतवादी इस प्रकार से अपना मत प्रदर्शित करता है (१)
(एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सरिए पोरिसिच्छायं निवत्तेह आहितेत्ति बजा) दूसरा कोई एक तोर्थान्तरीय इस कथ्यमान प्रकार से स्वमत का कथन करता है कि प्रतिमुहूर्त में सूर्य पुरुष संबंधी छाया को निवर्तित करता कहा है ऐसा स्वशिष्यों को कहे इस प्रकार दूसरा मतवादी का कथन है २
(एए अभिलावेणं णेयब्वं) अनन्तर कथ्यमान अभिलाप विशेष से माने सूर्य के पाठ नमक से सर्वत्र यथावत् पाठ का क्रम की योजना करके समज સમજવી) અનુસમય એટલે કે પ્રત્યેક ક્ષણમાં સૂ પૌરૂષી છાયા કે પુરૂષની છાયાને ઉત્પન્ન કરે છે, એ રીતે પોતાના શિષ્યાને કહેવુ'. અહીંયાં આ પ્રમાણે કહેવામાં આવે છે કે--સ્વ કક્ષામાં ભ્રમણ કરતા સૂર્ય પ્રત્યેક ક્ષણમાં બીજી બીજી લેશ્યાને ઉત્પન્ન કરે છે. અર્થાત્ પરાવર્તિત કરે છે, એ રીતે પેાતાના શિષ્યાને કહેવું. આ કથનના ઉપસંહાર કરતાં કહે છે કે-કોઈ એક પરમતવાદી આ પ્રમાણે પેાતાને મત પ્રગટ કરે છે. (૧)
(एगे पुन एबमासु ता अणुमुहुत्तमेव सूरिए पोरिसी छायं निवत्तेइ आहितेत्ति वएज्जा ) બીજો કોઈ એક તીર્થાન્તરીય આ હવે પછી કંડવામાં આવનાર પ્રકારથી પોતાના મતનું કથન કરે છે કે-પ્રત્યેક મુહૂર્તમાં સૂ પુરૂષ સબંધી છાયાને નિવૃતિ ત કરે છે, એ રીતે પેાતાના શિષ્યને કહેવું, આ પ્રમાણે બીજો મતવાદી કહે છે. (૧)
(एएणं अभिलावेणं यां) मा वेपछी वामां भावनार अभिदाय विशेषथी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧