Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
દુઃ
सूर्यप्रज्ञप्तिसूत्रे
एवमाहंसु - ता अस्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसीयं छायं णिवत्ते' तत्र येते एवमाहु स्तावद् अस्ति खलु स देशो यस्मिन् खलु देशे सूर्यः एकपौरुषीं छायां निर्वर्त्तयति, तत्र तेषां पण्णवतिपरतीर्थिकानां मध्ये येते वादिन एवमाहुर्यत् अस्ति खलु स देशो यस्मिन् खलु देशे स्वमार्गे भ्रमन् समागतः सूर्य एक पौरुषीं छायां- पुरुषप्रमाणां - सर्वस्यापि प्रकाश्यस्य वस्तुनः स्वप्रमाणामेव छायां निर्वर्त्तयति - समुत्पादयति । 'ते एवमाहंसु-ता सूरियस णं सव्वठिमातो सूरप्पडिहितो बहित्ता अभिणिसद्वाहिं लेस्साहिं ताडिज्जमाणीहिं इसे रयणप्पभार पुढवीए बहुसमरमणिजाओ भूमिभागाओ जावइयं सूरिए उ उच्चhi एवाए गए अद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिवत्तेह' ते एवमाहुस्तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधैर्बहि
अब इन्हीं छियान्नवें प्रतिपत्तियों की भावनिका बताते हुवे कहते हैं(तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि स्ररिए एग पोरिसीयं छायं णिवन्तेइ) उन छियान्नवे प्रतिपत्तिवादियों में जो परतीर्थिक इस प्रकार से कहता है कि ऐसा भूप्रदेश है कि जिस प्रदेश में स्वमार्ग में भ्रमण करता हुवा सूर्य एक पुरुष प्रमाण वाली छाया को माने सभी प्रकाश्य वस्तु की अपने अपने समान प्रमाणवाली छाया को उत्पन्न करता है । माने अपने प्रमाण तुल्य ही छाया को उत्पन्न करता है । (ते एवमाहंसु-ता सूरियस्स णं सव्व
मातो सूरप्पडिहिंतो बहित्ता अभिणिसिट्ठाहिं लेस्साहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवोए बहुसमरमणिज्जाओ भूमिभागाओ जावइयं सरिए उ उच्चतेण उमाए तत्थ से सरिए एगपोरिसीयं छायं णिवत्तेइ ) एक पुरुष प्रमाण की छाया का कथन करनेवाले इस वक्ष्यमाण प्रकार से अपने मत का कथन करता है कि सूर्य के सब से नीचे के स्थान से सूर्य के प्रतिधान
हवे मन छन्तु प्रतिपत्तियोनी भावनिश मतावतां डे छे - (तत्थ जे ते एवमाहंसुता अस्थि से देसे जंसि णं देसंसि सूरिए एगपोरिसीयं छायं णिवत्तेइ ) मे छन्तु प्रतिપત્નિચાવાળા મતાન્તરવાદીયામાં જે મતાન્તરવાદી આ પ્રમાણે કહે છે કે-એવા ભૂભાગ કે જે પ્રદેશમાં પેાતાના માર્ગમાં ભ્રમણ કરતા સૂર્ય એક પુરૂષપ્રમ ણવાળી છાયાને અર્થાત્ બધી પ્રકાશ્ય વસ્તુની પાતપાતાના સરખા પ્રમાણવાળી છાયાને ઉત્પન્ન કરે છે. અર્થાત્ પેાતાના પ્રમાણુ ખોખરની જ छाया उत्पन्न रे छे. (ते एवमाहंसु-ता सूरियरसणं सव्व हेट्टिमातो सूर पडिर्हितो बहित्ता अभिणिसिद्वाहिं लेस्साहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवी बहुसमरणिज्जाओ भूमिभागाओ जावइयं सूरिए उड्टं उच्चत्ते एवइयाए समाए अद्धा एगेणं छायाणुमाणापमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिवत्तेइ) २४ પુરૂષપ્રમાણની છાયાનું કથન કરવાવાળા આ વક્ષ્યમાણુ પ્રકારથી પેાતાના મતનું કથન કરે છે કે–સૂર્યના સૌથી નીચેના સ્થાનથી સૂર્યંના પ્રતિષ્ઠાતથી એટલે કે સૂર્યના નિવેશસ્થાનથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧