Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे सूर्य एकपौरुषीम्-एकपुरुषप्रमाणां-सर्वस्यापि प्रकाश्यस्य वस्तुनः स्वप्रमाणां छायां निवर्तयति-समुत्पादयति, । इत्यत्र भावना-प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रिता स्ताभिर्लेश्याभिः प्रकाश्यवस्तुदेशे ऊवं क्रियमाणाभिः किञ्चित् पूर्वाभिमुखमवनताभिः प्रकाश्येन च वस्तुना यः सम्भाव्यते स परिच्छिन्न आकाशप्रदेश स्तस्मिन् समागतः सूर्यः प्रकाश्यवस्तुप्रमाणां छायां निवर्तयति, एवमुत्तरत्रापि भावना कार्या।।
'तत्थ जे ते एवमासु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सव्व हेटिमाओ सूरियपडिधीओ बहित्ता अमिणिसट्ठीताहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणीजाओ भूमिभागाओ जावइयं सूरिए उडूं उच्चत्तेणं एवइयाहिं दोहिं अद्धाहिं दोहिं परिच्छिन्न जो देश विशेष या प्रदेश अर्थात् जिस प्रदेश में आया हुवा सूर्य एक पुरुष प्रमाण वाली माने सभी प्रकाश्य वस्तु की अपने अपने समान छाया को उत्पन्न करता है। यहां पर इस प्रकार की भावना समजनी चाहिये प्रथम सूर्य उदित होने पर जो लेश्या निकलती है उस लेश्या से प्रकाश प्राप्त कर के प्रकाश्य वस्तु प्रदेश में ऊपर की जाति हुई तथा पूर्वाभिमुख कुछ अवनमित प्रकाश्य वस्तु होती है वह परिच्छिन्न आकाश प्रदेश में आया हवा सूर्य प्रकाश्य वस्तु के समान छाया को बनाता है। इसी प्रकार सर्वत्र भावना समज लेवें।
(तत्थ जे ते एवमासु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सबहेटिमाओ सूरिय पडिधीओ बहित्ता अभिणिसिट्टाहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहसमरमणिजाओ भूमिभागाओ जावइयं उड़ें उच्चत्तेणं एवइयाहिं दोहिं अद्धाहिं दोहिं छायाणुभाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दो જે દેશ વિશેષ અથવા પ્રદેશ અથવા જે પ્રદેશમાં આવેલ સૂર્ય એક પુરૂષપ્રમાણુવાળી અર્થાત બધી પ્રકાશ્ય વસ્તુની પિતા પોતાના પ્રમાણવાળી છાયાને ઉત્પન્ન કરે છે, અહીંયા આવી રીતે ભાવના સમજવી જોઈએ. પહેલાં સૂર્ય ઉદય થાય ત્યારે જે વેશ્યા નીકળે છે, તે લેશ્યાથી પ્રકાશ પ્રાપ્ત કરીને પ્રકાશ્ય વસ્તુના પ્રદેશમાં ઉપર કરવામાં આવેલ તથા પૂર્વ તરફ કંઈક નમેલ પ્રકાશ્ય વસ્તુ હોય છે, એ પરિછિન્ન આકાશ પ્રદેશમાં આવેલ સૂર્ય પ્રકાશ્ય વરતુની રામાન છાયાને બનાવે છે. આ જ પ્રમાણે બધે જ ભાવના સમજવી.
(तत्थ जे ते एवमासु-ता अस्थि णं से देसे जंसि गं देससि सूरिए दुपोरिसीयं छाय णिवत्तेइ, ते एवमासु ता सूरियस्स णं सबहेट्ठिमाओ सूरियपडिधीओ बहित्ता अभिणिसिद्वाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढबीए बहुसमरमणिज्जाओ भूमिभागाओ जाव इयं उढं उच्चत्तेणं पवइयाहिं दोहिं अद्धाहिं दोहिं छायागुमाणप्पमाणेहिं उमाए एस्थ गं से
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧