Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१२
सूयप्रज्ञप्तिसूत्रे कथयन्ति तद्यथा-तावदिति पूर्ववत् खल-इति निश्चितं ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते एव पुद्गलाः सूर्यस्य लेश्या संस्पर्शतः संतप्यन्ते-सन्तापमनु भवन्ति, कर्मकर्तरि प्रयोगे संतप्यन्ते इति भवति । ते च पुद्गलाः सन्तप्यमानाः सन्तस्तदनन्तरान्-तेषां सन्तप्यमानानां पुद्गलानाम् अव्यवधानेन स्थिताः ये पुद्गलास्ते तदनन्तराः पुद्गलाः तान् तदनन्तरान् बाह्यान्-बहिःस्थितान् पुद्गलान् संतापयन्ति-सभ्यगुप्णयन्ति प्राकृतत्वात् सूत्र नपुंसकत्वनिर्देशः। प्रस्तुतवक्तव्यतापरिसमाप्तिसूचक इति शब्दश्च परिभावनीयः । एतत-एवं स्वरूपम्-इत्थं भूतं खलु-इति निश्चितम् 'से' तस्य-सूर्यस्य समित-समुत्पन्न तापक्षेत्रं-प्रकाशस्थानम् , अत्रोपसंहरमाह-'एगे एवमासु एके एवमाहुः ॥-एके-प्रथमाः एवं पूर्वोक्तप्रकारकं स्वमतमाहुः-प्रतिपादयन्ति, पुन द्वितीयस्य मतमाह-'एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्यमाणा तदणंतराई वाहिराई पोग्गलाई णो संतातीति एस णं से समिते सूर्य की लेश्या के संस्पर्श से संतापित होते हैं, वेही पुद्गल संतप्यमान होकर के उनके अनंतर के माने संतप्यमान पुदलों के अव्यवधान से रहे हुवे जो पुगल है वे तदनन्तर पुद्गल कहे जाते है ऐसे बहिर्वति पुद्गलों को संतापित करते हैं, माने सम्यक् प्रकार से उष्ण करते हैं । प्राकृत होने से सूत्र में नपुंसक रूप से कहे हैं। सूत्र में इति शब्द' कहा है वह प्रस्तुत वक्तव्यता की परिसमाप्ति बताने को सूचित किया है इस प्रकार भावना कर लेवें । इस प्रकार से (से) उस सूर्य का समुत्पन्न तापक्षेत्र माने प्रकाश स्थान होता है। (एगे एवमासु) प्रथम तीर्थान्तरीय इस प्रकार से स्वमत का प्रतिपादन करता है ।१। ___ अब दूसरा मतवादी अपना मत प्रदर्शित करता है-(एगे पुण एवमाहंसु ता जे गं पोग्गला असंतप्पमाणा तदणंतराई बाहिराई पोग्गलाई णो संतावें સ્પર્શ કરે છે, એજ પુગલે સૂર્યની લેશ્યાના સંપર્શથી સંતાપિત થાય છે. તે પુગલે સંતપિત થઈને એટલે કે ઉષ્ણ થઈને તેના પછીના એટલે કે સંતપ્યમાન પુદ્ગલેના અવ્યવધાનથી રહેલા જે પગલે છે, એ તદનંતર પુદ્ગલે કહેવાય છે. એવા બહાર રહેલા પુદ્ગલેને સંતાપિત કરે છે અર્થાત્ સારી રીતે ઉષ્ણ કરે છે. પ્રાકૃત હોવાથી મૂલપાઠમાં નપુંસકપણાથી કહેલ છે, સૂર્યમાં જે ઈતિ શબ્દ કહેલ છે, તે પ્રસ્તુત કથનની સમાપ્તિ બતાવવા માટે સૂચિત કરેલ છે, તે પ્રમાણે ભાવના સમજવી. આ પ્રમાણે (૨) से सूर्य तापक्षेत्र अर्थात् प्रस्थान डाय छे. (गे एवमाहंसु) पडतो तीर्थान्तरीय मा प्रमाणे पाताना भतनु ४थन ४३ छ. (१)
डवे भी मतवाहीना भतन समयमा वामां आवे छे-(एगे पुण एवमाहंसु-ता जेणं पोगाला सूरियस्स लेस्सं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतमाणा तदणंतराई बाहिराइपोग्गलाई णो संतावेंतीति एस णं से समिते तावक्खेत्ते, एगे एवमासु)२
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧