Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
६००
सूर्यप्रज्ञप्तिसूत्रे उत्सपिण्यपि ॥-एवम्-उक्तेन प्रकारेण उत्सर्पिण्यपि-उत्सर्पिण्यालापकोऽपि वक्तव्यः तद्यथा-'ता जया णं जंबुद्दीवे दीवे दाहिणड़े पहमा उस्सप्पिणी पडिवज्जइ तया णं उत्तरड़े वि पढमा उस्सप्पिणी पडिवज्जइ जया णं उत्तरड़े वि पढमा ओसप्पिणी पडिवज्जइ तया गं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेव अत्थि अवसप्पिणी णेव अत्थि उस्सप्पिणी अवटिएणं तत्थ काले पण्णत्ते समणाउसो !' तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्द्ध प्रथमोत्सर्पिणी प्रतिव्रजति तदा खलु उत्तरार्द्धऽपि प्रथमा उत्सर्पिणी प्रतिव्रजति, यदा खलु उत्तरार्द्धऽपि प्रथमा अवसर्पिणी प्रतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु नैवास्ति अवसर्पिणी नैवास्ति उत्सर्पिणी, अवस्थितः खलु तत्र कालः प्रज्ञप्तः, हे श्रमण ! हे आयुष्मन् ! ॥ अस्यार्थः सुस्पष्ट एव ॥ तदेवं जम्बूद्वीपविषयवक्तव्यता प्रतिपादिता, सम्प्रति लवणसमुद्रवक्तव्यतामाह-'ता जया णं अवसर्पिणी उत्सर्पिणी नहीं होती। (एवं उस्सप्पिणि वि) इसी प्रकार से उत्सर्पिणी विषयक आलापक भी कह लेवें जो इस प्रकार से हैं-(ता जया णं जंबुद्दीवे दीवे दाहिणड्डे पढमा उस्सप्पिणी पडिवज्जइ तया णं उत्तरड्डेवि पढमा उस्सप्पिणी पडिवज्जइ, जया णं उत्तरडेवि पढमा ओसप्पिणी पडिवज्जइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेव अस्थि अवसप्पिणी णेव अत्थि उस्सप्पिणी अवट्टिएणं तत्थ काले पण्णत्ते समणा उसो) जब जम्बूद्वीप के दक्षिणार्ध में प्रथम उत्सर्पिणी होती है तब उतरार्ध में भी पहली उत्सर्पिणी होती है जब उत्तरार्ध में प्रथम अवसर्पिणी होती है तब जंबूद्वीप में मंदर पर्वत की पूर्व पश्चिम दिशा में अवसर्पिणी नहीं होती है एवं उत्सर्पिणी भी नहीं होती है, हे श्रमण आयुष्मन् उस समय वहां पर अवस्थित माने एक रूप काल कहा गया है। इस प्रकार इस का अर्थ सुस्पष्ट ही है
इस प्रकार जंबूद्वीप विषयक कथन का प्रतिपादन किया अब लवणसमुद्र सिविली होती नथी. (एवं उस्सप्पिणी वि) २०४ प्रमाणे उत्सविना समयमा मातापछी ४डी सेवा 2 प्रमाणे छ-ता जया णं जंबुद्दोवे दीवे दाहिणढे पढमा उसमपिणी पडिवज्जइ तया णं उत्तरड्ढे वि पढमा उस्तप्पिणी पडिवज्जइ, जया णं उत्तरढे वि पढमा ओस प्पिणी पडिवज्जइ, तया णं जंबुद्दोवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेव अत्थि अवसप्पिणी णेव अस्थि उत्सप्पिणी अवविएणं तत्थ काले पडिवण्णे समणाउसो) क्यारे २४ दीपना क्षिामा प्रथम उत्सपिणी डाय छ त्यारे उत्तराध भां પણ પહેલી ઉત્સર્પિણી હોય છે. અને જયારે ઉત્તરાર્ધમાં પહેલી ઉત્સર્પિણી હોય છે, ત્યારે જંબદ્વીપમાં મંદર પર્વતની પૂર્વ પશ્ચિમ દિશામાં અવસર્પિણી હોતી નથી. તથા ઉત્સર્પિણી પણ હોતી નથી હ શ્રમણ આયુષ્યન્ ! તે સમયે ત્યાં અવસિથત અર્થાત્ એકરૂપ કાળ કહેલા છે, આ રીતે આ કથનનો અર્થ સ્પષ્ટ જ છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧