Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २९, अष्टमं प्राभृतम्
६०३ ईयोः सूर्ययो जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रि विभागोऽपि क्षेत्रविभागेन सह तथैव परिभावनीयो भवतीति द्रष्टव्यः । 'ता जया णं धायइसंडे दीवे दाहिणड्डे दिवसे भवइ तया णं उत्तरड़े वि दिवसे भवइ, जया णं उत्तरड़े दिवसे भवइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिमपच्चत्थिमेणं राई भवइ' तावत् यदा खलु धातकी खण्डे द्वीपे दक्षिणा दिवसो भवति तदा खलु उत्तरार्द्धऽपि दिवसो भवति, यदा खलु उत्तरार्द्ध दिवसो भवति तदा खलु धातकीखण्डे द्वीपे मन्दराणां पर्वतानां पूर्वस्यां पश्चिमायां खलु रात्रि भवति ॥-तावत्-तत्र धातकीखण्डनामके द्वीपे जम्बूद्वीपवत् दिवसरात्रिव्यवस्थां श्रृणु तावत्-यदा खलु धातकीखण्डद्वीपस्य दक्षिणाः दिवसो भवति तदैव खलु उत्तरविभागाःऽपि दिवसो भवति । यदा चोत्तरविभागार्दै दिवसो भवति तदा धातकीखण्डद्वीपे मन्दरपूर्वस्यां दिशि पश्चिमायां च दिशि रात्रि भवति, नियमोऽयं जम्बूद्वीपवत् घटते तदेव स्वयं चापि वक्ति सूत्रकार:-'एवं जबुद्दीवे दीवे जहा तहेव जाव ओसप्पिणी' एवं जम्बूकरते हैं। उसकी विधि भी दो दो सूर्य का जम्बूद्वीप के सूर्य के समान भावित कर समज लेवें । इस प्रकार दिन रात्रि का विभाग भी क्षेत्र विभाग के साथ उसी प्रकार से ज्ञातव्य है ऐसा समजें । (ता जया णं धायइसंडे दीवे दाहिणडे दिवसे भवइ तया णं उत्तरड़े वि दिवसे भवइ, जया णं उत्तरडे दिवसे भवइ, तया णं धायइसंडे दीवे मंदराणं पव्वया णं पुरथिमपच्चत्थिमेणं राई भवइ) जब धातकीखंड नाम के द्वीप में जंबूद्वीप के जैसी दिवसरात्री की व्यवस्था कही जाती है सो सुनिये-जब धातकीखंड द्वीप के दक्षिणार्ध में दिवस होता है, उसी समय उत्तर विभागार्ध में भी दिवस होता है, तथा जब उत्तरविभागार्ध में दिवस होता है तब धातकीखंड द्वीप में मन्दर पर्वत की पूर्व दिशा में एवं पश्चिम दिशा में रात्री होती है । यह कथन जंबूद्वीप के समान થયેલ બે સૂર્યો લવણસમુદ્રમાં એજ દક્ષિણ પૂર્વ દિશામાં ઉદિત થાય છે, ત્યારે જબૂદ્વીપમાં રહેલા સૂર્યની સાથે તેની સમગ્રણીથી રોકાયેલ બીજા બે સૂયે લવણસમુદ્રમાં ઉત્તર પશ્ચિમ દિશામાં ઉદયને પ્રાપ્ત કરે છે. તેની ઉદયવિધિ પણ બબ્બે સૂર્યની જંબુદ્વીપના સૂર્યની સમાન ભાવિત કરીને સમજી લેવી, એ રીતે દિવસરાતને વિભાગ પણ ક્ષેત્ર વિભાગની સાથે જ પ્રમાણે જાણી લેવા. જોઈએ તેમ સમજવું
(ता जया णं धायइसंडे दीवे दाहिणढे दिवसे भवइ, तया णं उत्तरढे वि दिवसे भवइ, जया णं उत्तरढे दिवसे भवइ, तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिमपच्चत्थिमेणं राई भवई) वे घाती ' नामना दीपम द्वीपना २वी रात्रि हिवसनी व्यवસ્થા કહેવામાં આવે છે–તે સાંભળો જ્યારે ઘાતકીખંડ દ્વીપના દક્ષિણાર્ધમાં દિવસ હોય છે ત્યારે ઉત્તર વિભાગાધ માં પણ દિવસ હોય છે, તથા જ્યારે ઉત્તર વિભાગાધમાં દિવસ હોય છે ત્યારે ધાતકીખંડ દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં અને પશ્ચિમદિશામાં રાત્રી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧