Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०४
सूर्यप्राप्तिसूत्रे द्वीपे द्वीपे यथा तथैव यावत् उत्सर्पिणी ॥-एवं-पूर्वोक्तेन प्रकारेण यथा येन प्रकारेण जम्बूद्वीपे द्वीपे दिनराव्यादि व्यवस्था यथा भवति तथैव उत्सर्पिणी कालभावानां यावद् विभावनीयम् , नवरमत्र किमपि ॥ 'कालोएणं जहा लवणे समुद्दे तहेव' कालोदे खलु यथा लवणसमुद्रे तथैव ।।-लवणसमुद्रे यथा दिनरात्रि नियमो वर्तते तथैव खलु कालोदे-कालोदनामकेऽपि तथैव दिवसरात्रिव्यवस्था परिभावनीया भवति, अर्थात् यदा कालोदे दक्षिणा दिवसो भवति तदोत्तरार्द्धऽपि दिवसो भवति यदोत्तरार्दै दिवसो भवति तदा कालोदे मन्दराणां पर्वतानां पूर्वस्यां पश्चिमायाञ्च दिशि रात्रि भवति इत्यर्थः ॥ ‘ता अब्भतरपुक्खरडेणं सूरिया उदीणपाईण मुग्गच्छंति तहेव' तावत् अभ्यन्तरपुष्करा? खलु सूयौं उदीचीनप्राचीन मुद्गच्छतस्तथैव ॥ तावत्-तत्र अभ्यन्तरपुष्करार्द्ध-तनामके द्वीपखण्डे खलु सूर्योघटित होता है वहीं स्वयं सूत्रकार कहते हैं (एवं जंबुद्दीवे दीवे जहा तहेव जाव ओसप्पिणी) जिस प्रकार जंबूद्वीप में कथन किया है उसी प्रकार यावत् उत्सर्पिणी पर्यन्त कह लेवें। कहने का भाव यह है कि-पूर्वोक्त प्रकार से जिस प्रकार जम्बूद्वीप में दिवस रात्रि की व्यवस्था प्रगट की गई है उसी प्रकार उत्सर्पिणी काल के कथन पर्यन्त कथन समज लेवें यहां पर कुछ विशेषता नहीं होती है (कालोए णं जहा लवणे समुद्दे तहेव) लवणसमुद्र में जिस प्रकार दिवसरात्रि का नियम कहा है, उसी प्रकार कालोद नाम के समुद्र में भी दिवसरात्री की व्यवस्था होती है ऐसा साबित कर लेवें । अर्थात् जब कालोदसमुद्र के दक्षिणार्ध में दिवस होता है तब उत्तरार्ध में भी दिवस होता है, एवं जब उत्तरार्ध में दिवस होता है तब कालोदसमुद्र में मन्दर पर्वत की पूर्व एवं पश्चिम दिशा में रात्री होती है। (ता अब्भंतरपुक्खरड़े णं सूरिया उदीणपाईण मुग्गच्छंति) तहेव) अभ्यंतरपुष्कराध नाम के द्वीप में હોય છે. આ કથન જંબૂઢીપની જેમ ઘટિત થાય છે, એજ રવયં સૂત્રકાર કહે છે-(gઉં जंबुद्दीवे दीवे जहा तहेव जाव ओसप्पिणी) हे प्रमाणे भूद्वीपमा ४थन ४२द छ. એજ પ્રમાણે વાવત્ ઉત્સર્પિણી પર્યન્ત કહી લેવું. કહેવાનો ભાવ એ છે કે-પૂર્વોક્ત પ્રકારથી જે પ્રમાણે જંબુદ્વીપમાં દિવસ રાત્રિની વ્યવસ્થા પ્રગટ કરેલ છે, એજ પ્રમાણે ઉત્સર્પિણી કાળના કથન પર્યન્તનું કથન સમજી લેવું. અહીંયાં કંઈ જ વિશેષતા નથી. (कालोएणं जहा लवणे समुहे तहेव) सण समुद्रमा के प्रमाणे हिवस शतना नियम કહ્યો છે, એ જ પ્રમાણે કાલેદ નામના સમુદ્રમાં પણ દિવસ રાતની વ્યવસ્થા થાય છે, તેમ ભાવના સમજવી, અર્થાત્ જ્યારે કાલેદ સમુદ્રના દક્ષિણાર્ધમાં દિવસ હોય છે, ત્યારે ઉત્તરાર્ધમાં દિવસ હોય છે, ત્યારે કાલેદ સમુદ્રમાં મંદર પર્વતની પૂર્વ અને પશ્ચિમ દિશામાં रात्री य छ, (ता अभंतरपुरखरड्ढे गं सूरिया उदीणपाईण मुगच्छंति तहेव) 244'त२ પુષ્કરાર્ધ નામના દ્વીપમાં ભારતવર્ષને અને એરવતક્ષેત્રવતિ એમ બન્ને સૂર્યો જે પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧