Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम्
५९९
यदा खल जम्बूद्वीपे द्वीपे दक्षिणार्जे उत्सर्पिणी प्रतिव्रजति तदा खलु उत्तरार्द्धेऽपि उत्सपिंणी प्रतिव्रजति ॥ - तावत्-तत्र जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणार्थे उत्सर्पिणी प्रति - व्रजति - प्रतिपद्यते - परिपूर्णो भवति तस्मिन्नेव काले - समये मन्दरपर्वतस्योत्तरार्द्धेऽपि उत्सपिंणी प्रतिपद्यते, तथा यदोत्तरार्द्धे उत्सर्पिणी प्रतिपद्यते तदैव दक्षिणार्द्धेऽपि उत्सर्पिणी प्रतिपद्यते ॥ - 'जया णं उत्तरड्ढे उस्सप्पिणी पडिवज्जइ तथा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस पुरस्थमपच्चत्थिमेणं णेव अस्थि ओसप्पिणी उस्सप्पिणी अवद्वितेणं तत्थ काले पण्णत्ते समणाउसो' यदा खल उत्तरार्द्धे उत्सर्पिणी परिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु नैवास्ति अवसर्पिणी नैवास्ति खलु उत्सर्पिणी, अवस्थितः खलु तत्र कालः प्रज्ञप्तः हे श्रमणायुष्मन् ॥ - यदोत्तरा उत्सर्पिणी प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्या मपरस्यां दिशि नैवास्ति अवसर्पिणी नैवास्ति उत्सर्पिणी, कुत इत्यत आह-अवस्थितः खलु तत्र पूर्वस्या मपरस्यां च दिशि काल: - समयो मया प्रज्ञप्तः - प्रतिपादितः शेषैश्व तीर्थकरै भिन्न एव मयोक्त इत्यर्थः हे श्रमण ! हे आयुष्मन् ! अर्थात् तत्र अवसर्पिण्युत्सर्पिण्यौ इति भावः || ' एवं उस्सप्पिणी वि' एवम् उस्सप्पिणी पडिवज्जइ) उस जम्बूद्वीप में मंदर पर्वत के दक्षिणार्ध में उत्सfर्पणी काल प्रवर्तित होता है उसी समय मंदपर्वत के उत्तरार्ध में भी उत्सfruit प्रवर्तित रहता है । जब उत्तरार्ध में उत्सर्पिणी होती है उसी समय दक्षिणार्ध में भी उत्सर्पिणी होती ही है। (जया णं उत्तरडे उस्सप्पिणी पडिवजइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपचत्थिमेणं णेव अस्थि ओसपिणी व अत्थि उस्सप्पिणी अवट्ठिते णं तत्थ काले पण्णत्ते समणाउसो !) जब उत्तरार्ध में उत्सर्पिणी प्रवर्तित होती है उस समय जंबूद्वीप में मंदरपर्वत की पूर्व पश्चिम दिशा में अवसर्पिणी नहीं होती एवं उत्सर्पिणी भी नही होती। ऐसा क्यों होता है। इस शंका के समाधानार्थ कहते हैं कि वहां पूर्व पश्चिम दिशा में अवस्थित काल मैंने कहा है है श्रमण आयुष्मन् वहां पर पडिवज्जइ तयाणं उत्तरडूढे वि उस्सप्पिणी पडिवज्जइ) मे यूद्वीपमा भंढरपर्वतनी दृक्षिામાં ઉત્સર્પિણીકાળ પ્રવૃત્ત થાય છે ત્યારે મંદરપર્વતના ઉત્તરાર્ધમાં પણ ઉત્સર્પિ`ણી પ્રવર્તે છે, જ્યારે ઉત્તરામાં ઉત્સર્પિણી હાય છે ત્યારે દક્ષિણામાં પણ ઉત્સર્પિણી હોય छे, (जया णं उत्तरडूढे उस्सप्पिणी पडिवज्जइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं व अत्थि ओसप्पिणी णेव अत्थि उस्सप्पिणी अवट्टितेणं तत्थ काले पण्णत्ते समणाउसो) न्यारे उत्तरार्धभां उत्सर्पिणी अवर्तमान होय छे त्यारे मूद्रीयभां भंडर પર્યંતની પૂર્વ પશ્ચિમ દિશામાં અવસર્પિણી હોતી નથી, તેમજ ઉત્સર્પિણી હોતી નથી. આ પ્રમાણે કેમ હાય છે ? એ શ ંકાના સમાધાન નિમિત્ત કહે છે કે ત્યાં પૂર્વ પશ્ચિમ દિશામાં અવસ્થિત કાળ હોય છે તેમ મેં કહેલ છે. હે શ્રમણુ આયુષ્મન ત્યાં અવસર્પિણી કે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧