Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १७ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् मवगाहय-आलोडय चारं चरति-तत्र चरन् दृष्टो भवति तदा-'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ' तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति, तदा-लवणसमुद्रस्य त्रयस्त्रिंशदधिकशतयोजनक्षेत्रस्यावगाहनसमये खलु-इति निश्चितम् उत्तमकाष्ठा प्राप्ता-याम्यायनान्तगता-मकरादिमण्डलप्रवृत्ता उत्कर्पिका-सर्वाधिका अष्टादशमुहर्ता षत्रिंशद्घटिकात्मिका रात्रि भवति, जघन्यः-सर्वाल्पो द्वादशमुहर्त्तश्चतुर्विंशति घटिकात्मको दिवसो भवति ॥ क्वचिनु 'सव्वबाहिरे वि' इत्यतिदेशमन्तरेण सकलमपि सूत्रं साक्षाल्लिखितं दृश्यते । अत्र तन्नास्ति प्रयोजनाभावात् । 'गाहाओ भाणियव्याओ' गाथाः भणितव्याः । अत्र काश्चन प्रसिद्धाः विवक्षितार्थसङ्घातिकाः-सङ्ग्राहिकाः गाथाः सन्ति, तेतीस १३३ योजनपरिमाण लवणसमुद्र के क्षेत्र को अवगाहित कर के गति करता है अर्थात् वहां पर गति करता दृष्टिपथ गोचर होता है, (तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ) तब उत्तमकाष्ठाप्राप्त उत्कृष्टा अठारह मुहूर्त प्रमाणवाली रात्री होती है एवं च जघन्य बारह मुहूर्त का दिवस होता है। अर्थात् कहने का भाव यह है कि लवणसमुद्र के एकसो तेतीस योजन क्षेत्र के अवगाहन काल में सूर्य उत्तमकाष्ठाप्राप्त यानी दक्षिणायन के अंत में मकरादि मंडल प्रवृत्त उत्कृष्टा अर्थात् सर्वाधिक अठारह मुहूर्त प्रमाण से युक्त छत्तीस घटिकात्मक रात्री होती है तथा जघन्य सब से छोटा चोवीस घटिकास्मक बारह मुहर्त प्रमाणवाला दिवस होता है। कोई स्थलपर (सत्वबाहिरेवि) यह अतिदेश के विना ही सम्पूर्ण सूत्र लिखित दिखता है, यहां उसका प्रयोजन न होने से एतद्विषय उल्लेख नहीं किया है । (गाहाओ भाणियवाओ) લેવું. જ્યારે સૂર્ય એકસો તેત્રીસ ૧૩૩ એજન પરિમાણના લવણસમુદ્રના ક્ષેત્રને અવ॥हित ४रीन गति रे छ मेटले त्यो गति ४२ते। ष्टिगाय२ थाय छ (तया ण उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भव) त्यारे ઉત્તમ કાણા પ્રાપ્ત ઉત્કૃષ્ટા આઢાર મુહૂર્ત પ્રમાણુવાળી રાત્રી હોય છે અને જઘન્ય બાર મુહૂર્તને દિવસ હોય છે, કહેવાને ભાવ એ છે કે લવણસમુદ્રના એકસે તેત્રીસ એજન ક્ષેત્રના અવગાહન કાળમાં ઉત્તમ કાષ્ઠા પ્રાપ્ત અર્થાત્ દક્ષિણાયનના અંતમાં મકરાદિમંડળમાં પ્રવૃત્ત ઉત્કૃષ્ટા એટલે કે સર્વાધિક અઢાર મુહૂર્ત છત્રીસ ઘડીની અઢાર મુહૂર્ત પ્રમાણુવાળી રાત્રી હોય છે. તથા જઘન્ય સૌથી નાને વીસ ઘડીને બાર મુહૂર્ત પ્રમાણને દિવસ
छे. ६ स्थ ५२ (सव्वबाहिरे वि) मा मतिद्देश ४ विना संपूर सूत्र समेत જોવામાં આવે છે, પણ અહીંયાં તે સંબંધમાં વિચારવાનું કારણ ન હોવાથી તે સંબંધમાં ઉલ્લેખ કરેલ નથી.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧