Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३२१ मुहूर्तेन-प्रतिमुहूर्तगत्या गच्छति' ___ अत्रैव भावार्थ पिपृच्छिषुराह शिष्यः-'तत्थ को हेऊत्ति वएज्जा' तत्र को हेतुरिति वदेत् ॥ तत्र-एवं विधवस्तुतत्त्वव्यवस्थायां को हेतु:-कोपपत्तिरिति वदेत्-कथयेत् । इत्थं स्वशिष्येण प्रश्ने कृते सति, ते एवमाहुरिति गुरुभगवानाह-'ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवे णं' तावदयं खलु जम्बूद्वीपो द्वीपः यावत्परिक्षेपेण ।। विनम्र शास्त्रजिज्ञासासक्तं बुद्धिमन्तं शिष्यं कथयति गुरुस्तावत्-सावधानतया श्रूयतां तावत् अयं-पुरोदृश्यमानो जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां परिधिरिव वर्तते, जम्बूद्वीपपरमिदं वाक्यमौपपातिकसूत्रादवसेयमिति ॥
'ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं दिवसराई तहेव, ४०००। एक एक मुहूर्त में, प्रतिमुहूर्त्तगति से जाता है । इस कथन को स्पष्ट समझने के हेतु से प्रश्न करता हुवा शिष्य कहता है 'तत्थ को हेऊ त्ति वएन्जा' हे भगवन् इस प्रकार से वस्तुतत्व व्यवस्था में क्या कारण है क्या उपपत्ति है ? सो आप कहिये इस प्रकार शिष्य के प्रश्न करने से उनके प्रत्युत्तरनिमित्त भगवान् कहते हैं-'ता अयणं जंबुद्दीवे दीवे जाव परिक्खेवेणं' यह जंबूद्वीप नामक बीप यावत् परिक्षेप से कहा है । कहने का भाव यह है कि विनम्र शास्त्रजिज्ञासा में आसक्त सुवुद्धिमान् सत् शिष्य को उत्तर देते हुवे भगवान् कहते हैं कि-सावधानी से तुम सुनो यह समीपस्थ दृश्यमान जंबूद्वीप नामका द्वीप है यह सर्व द्वीपसुमुद्रों की परिधि रूप कहा है, जंबूद्वीप के विषय में अन्य कथन औपपातिक सूत्र से जानलेवें
'ता जाया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तथा णं કરે છે, એ મધ્યાહ્નકાળમાં સૂર્ય મંદગતિવાળો હોવાથી ચાર ચાર હજાર જન ૪૦૦૦ એક એક મુહૂર્તમાં પ્રતિમુહૂર્ત ગતિથી જાય છે.
આ કથનને સ્પષ્ટતાથી સમજવા માટે પ્રશ્ન કરતાં શિષ્ય એવા ગૌતમસ્વામી કહે છે 3-(तत्थ कोहेऊत्ति घएज्जा) ले सावन् २मा प्रमाणुनी पस्तुतत्वनी व्यवस्था वामां शु કારણ છે? શું ઉપપત્તિ છે? તે આપ કહે આ પ્રમાણે શિષ્ય પ્રશ્ન કરવાથી તેના प्रत्युत्तर निभित्ते भगवान् ४ छ-(ता जया णं जंबुद्दीवे दीवे जाव परिक्क्खे वेणं) मा . દ્વીપ નામને દ્વીપ યાવત્ પરિક્ષેપથી કહેલ છે. કહેવાને ભાવ એ છે કે-વિનયવાન અને શાસ્ત્રજીજ્ઞાસામાં આસક્ત સુબુદ્ધિમાન સશિષ્યના પ્રશ્નનો ઉત્તર આપતાં ભગવાન કહે છે કે-તમે સાવધાન થઈને સાંભળે આ સમીપમાં દેખાતે જંબુદ્વિપ નામને દ્વીપ છે. આ બધા જ દ્વીપ અને સમુદ્રોની પરિધિરૂપ છે. જંબુદ્વીપ સંબંધી બાકીનું કથન ઓપ પાતિક સૂત્રમાંથી સમજી લેવું.
(ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दिवसराई तहेव
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧