Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम् भागान् प्रकाशयति, अस्मिन् विषये प्रागेव परिरयपरिमाणविचारावसरे बहुधा विस्तृततया व्याख्यातमेव, सम्प्रति मन्दरसमीपे तापक्षेत्रे विचाराश्रयीभूता क्रियमाणा चिन्ता वरीवर्ति, तेनात्र सुखावबोधार्थ मन्दरपरिरयः प्रथमत स्त्रिभिर्गुणयित्वा दशभिर्विभज्यतेदशभिश्च ह्रियमाणे भागफलं मन्दरसमीपे यथोक्तं तापक्षेत्रपरिमाणमागच्छति-तथाहिमन्दरपर्वतस्य विष्कम्भो दशसहस्राणि-१०००० भवन्ति, एतेषां वर्गों दशकोटयो भवन्ति, १०००००००० तासां दशभिर्गुणनेन कोटिशतं भवति १००००००००० अस्यासन्नवर्ग मुलानयनेन सावयवानि एकत्रिंशत्सहस्राणि किञ्चिन्यूनत्रयोविंशत्यधिकानि षट्शतानि भवन्ति किन्तु व्यवहारदृशा परिपूर्णान्येव विवक्ष्यन्ते-३१६२३ एष राशि स्त्रिभिर्गुणनेन३१६३३-९४८६९ जातानि चतुर्नवतिः सहस्राणि एकोनसप्तत्यधिकानि अष्टौ शतानि, एतेषां दशभिर्भागे हियमाणे ९४८६९-१०-९४८६५ जातानि नवयोजनसहस्राणि दस भाग को प्रकाशित करता है । इस विषय में पहले परिरय के परिमाण के विचारावसर में बहीं पर विस्तार पूर्वक कह ही दिया है, अतः अव मन्दर पर्वत के समीप के तापक्षेत्र के विचार के संबंध में विचार किया जाता है, अतः यहां पर सुखावबोध होने के लिये मन्दर पर्वत के परिरय को पहले तीन से गुणाकर के दश से भाग किया जाता है, दस से भाग करनेपर भाग फल मंदर समीप के तापक्षेत्र का यथोक्त परिमाण आ जाता है जैसे कि-मन्दर पर्वत का विष्कम्भ १००००। दस हजार योजन का होता है इन का वर्ग १००००००००। दस करोड होता है इसको दस से गुणा करने से सो करोड होते हैं १०००००००००। एक अर्ब होता है इसका आसन्न वर्गमूल लाने से सावयव इकतीस हजार छहसो तेइस से कुछ न्यून होता है, परंतु व्यवहार दृष्टि से परिपूर्ण ही विवक्षित किया जाता है।-३१६२३। इसको तीन से गुणा करे तो ३१६२३+३=९४८७९ चौराणवे हजार आठसो उन्नासी होता है તે ચક્રવાલ ક્ષેત્રના પ્રમાણાનુસાર ત્રણ દસ ભાગને પ્રકાશિત કરે છે. આ વિષયમાં પહેલા પરિરયના પ્રમાણના વિચાર સમયમાં ત્યાં સવિસ્તર કહેલ છે, તેથી હવે મંદર પર્વતની નજીકના તાપક્ષેત્રના વિચારના સંબંધમાં વિચાર કરવામાં આવે છે, તેથી અહીંયાં સુખાવબોધ થવા માટે મંદર પર્વતના પરિરયને પહેલાં ત્રણથી ગુણીને દસથી:ભાગવામાં આવે છે. દસથી ભાગીને જે ભાગફળ આવે તે મંદર પર્વતની સમીપના તાપક્ષેત્રનું યક્ત પરિમાણ જાણવું. જેમ કે-મંદર પર્વતને વિખંભ ૧૦,૦૦૦ દસ હજાર એજનને છે તેને વર્ગ ૧૦,૦૦૦૦૦૦૦ દસ કરોડ થાય છે. તેને દસથી ગુણવાથી સો કરોડ થાય છે, ૧૦૦૦૦૦૦૦૦૦ એક અજબ થાય છે. તેનું આસન્ન વર્ગમૂળ લાવવાથી સાવયવ એકત્રીસ હજાર છસે તેવીસ કંઇક ઓછા થાય છે, પરંતુ વ્યવહાર દૃષ્ટિથી પરિપૂર્ણ વિવણિત કરેલ छ, उ१९२३ माने थी गुणे त। 3१६२3+3%D८४८७८ या २ मा से मोग
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧