Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम्
पर्वता खलु नव योजनसहस्राणि चत्वारि च षडशीतानि योजनशतानि नव च दशभागा योजनस्य परिक्षेपेण ९४८६, आख्याता इति वदेत् ॥ तस्याः - पूर्वोक्ताया स्तापक्षेत्रसंस्थिते: :खल इति निश्चितं सर्वाभ्यन्तरा वाहा - उत्तरा अयनगतिः मेरुपर्वतान्ते - मेरुपर्वतसमीपे, सा च परिक्षेपेण-मन्दर पर्वतपरिधिगततया खलु नवयोजनसहस्राणि षडशीत्यधिकानि चत्वारि योजनशतानि नव च दशभागा योजनस्य ९४८६ एतन्मिता परिधिरूपा तापक्षेत्र स्थितिराख्याता मया इति वदेत्-त्वयापि स्वशिष्येभ्य इत्थमेव कथनीयमिति । एवमुके गुरी भगवान् गौतमो भूयः प्रश्नयति- 'ता से णं परिक्खेवविसेसे कत्तो आहिताति वएज्जा' तावत् स खलु तापक्षेत्रविशेषः कुत आख्यात इति वदेत् ॥ - ता वदितिप्राग्वत् सः - पूर्वोक्तः खलु तापक्षेत्रसंस्थितिः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेषः कुतःकेन हेतुना - कस्मात्कारणात् एवं प्रमाण आख्यातः ? न चाल्पो नाधिकश्चेत्यत्र किं बीजम् ? आहिताति बज्जा) उस सर्वाभ्यन्तर मंडल की वाहा मेरुपर्वत के अन्त माने मेरुपर्वत के समीप नव हजार चारसो छियासी योजन तथा एक योजन का नव दश भाग ९४८६ । परिक्षेप से कहा गया है । कहने का भाव यह है कि पूर्वोक्त तापक्षेत्र संस्थिति की सर्वाभ्यन्तर बाहा अर्थात् उत्तरायणगति मेरुपर्वत के समीप नवहजार चारसो छियासी योजन तथा एक योजन का नव दश भाग ९४८६ परिधिरूप से माने मन्दर पर्वत की परिधिगत होने से इतना प्रमाणवाली परिधिरूप तापक्षेत्र की संस्थिति मैंने कही है अतः तुम भी अपने शिष्यों को इसी प्रकार समझावो । इस प्रकार भगवान् के कहने से गौतमस्वामी फिर से प्रश्न करते हुवे कहते हैं
(ता से णं परिवखेवविसेसे कत्तो अहिताति वएजा) तो वह तापक्षेत्रविशेष किस कारण से उस प्रमाण से विशेषित कहा है ? अर्थात् गौतमस्वामी कहते हैं की पूर्वोक्त तापक्षेत्र संस्थिति का परिक्षेपविशेष अर्थात् मंदरपर्वत का परिधि रूप परिक्षेपविशेष किस कारण से इतना छलसीए जोयणसए णत्र य दस भागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा ) मे सर्वा ભ્યન્તરમંડળની વાહા મેરૂપર્યંતના અંત અર્થાત્ મેરૂપ તની સમીપ નવ હજાર ચારસ છાશી યેાજન તથા એક ચેાજનના નવ દસ ભાગ ૯૪૮૬ ૯ પરિધિરૂપે એટલે કે મદરપર્યંતની પરિષિપણાથી હોવાથી એટલા પ્રમાણની પરિધિવાળી તાપક્ષેત્રની સસ્થિતિ મેં કહેલ છે, તેથી તમે પણ તમારા શિષ્યાને એ જ પ્રમાણે કહેા. આ પ્રમાણે ભગવાન્ના કહેવાથી પ્રશ્ન કરતાં કહે 3- (ता से परिक्खेव विसेसे कत्तो आहितेति वज्जा) तो मे તાપક્ષેત્ર વિશેષ શાકરણથી તે પ્રમાણથી યુક્ત કહેલ છે ? અર્થાત્ શ્રી ગૌતમસ્વામી કહે છે કે-પૂર્વોક્ત તાપક્ષેત્રસસ્થિતિને પરિક્ષેષવિશેષ એટલે કે મ ંદર પર્વતના પશ્યિરૂપ પરિક્ષેપ વિશેષ શા કારણથી એટલા પ્રમાણવાળા કહેલ છે? આનાથી ઓછુ પણ નહીં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
४४९