Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३६
सूर्यप्रज्ञप्तिसूत्रे सर्वबाह्यानन्तर मक्तिनं द्वितीयं मण्डलमुपसंक्रम्य-द्वितीयमण्डलमादाय चारं चरतिद्वितीयषण्मासस्य प्रथमेऽहोरात्रे सर्ववाद्यानन्तरद्वितीयमण्डले भ्रमन् सूर्यो दृष्टो भवतीत्यर्थः ॥ 'ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राईदिएणं एगं भागं ओयाए रयणिक्खेत्तस्स णिवुड्ढेत्ता दिवसक्खेत्तस्स अभिवुड्ढेत्ता चारं चरइ' तावत् यदा खलु सूर्यों बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु एकेन रात्रिन्दिवेन एकं भागम् ओजसा रजनिक्षेत्रस्य निर्वद्धर्थ दिवसक्षेत्रस्य अभिवद्धर्थ चारं चरति ॥-तावदिति प्राग्वत् यदा-यस्मिन् दिने खलु सूर्यो बाह्यानन्तरं-सर्वबाह्यानन्तरमन्तराभिमुखं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, तस्मिन् दिने खलु एकेन रात्रिदिवेनएकेनाहोरात्रेण एक भागम् ओजसः-स्वप्रकाशस्य, रजनिक्षेत्रस्य-रात्रिविभागस्य निर्वद्धर्थहापयित्वा, दिवसक्षेत्रस्य-दिनविभागस्यै भागम् अभिवर्य चारं चरति-स्वमार्गे भ्रमति, अर्थात् द्वितीयषण्मासस्य प्रथमदिनादेव शनैः शनैः प्रथमप्रतिपादितभागक्रमेण दिनमानं वर्द्धयन् रात्रिमानं हापयन् सूर्यः स्वकक्षायां गच्छतीत्यर्थः ।। करता है । अर्थात् दूसरे छहमास के पहले अहोरात्र में सर्वबाह्यमंडल के दूसरे मंडल में सूर्य दृष्टिगोचर होता है। (ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राइदिएणं एगं भागं ओयाए रयणिक्खेत्तस्स णिबुडुत्ता दिवसक्खेत्तस्स अभिवुड़ेत्ता चारं चरइ) जिस दिन में सूर्य उपसंक्रमण कर के गति करता है उस दिवस में एक अहोरात्र से माने एक रात्रि दिवस से अपने प्रकाश से रात्रिक्षेत्र के एक भाग को कम कर के तथा दिवसक्षेत्र के एक भाग को बढाकर के गति करता है माने अपने मार्ग में भ्रमण करता है। अर्थात् दूसरे छहमास के प्रथम दिवस से ही धीरे धीरे पहले प्रतिपादित किये गये भाग के क्रम से दिनमान को बढाकर एवं रात्रिमान कम कर के सूर्य अपनी कक्षा में जाता है माने अपनी गति से भ्रमण करता है। છ માસના પહેલા અહોરાત્રમાં સર્વબાહ્યમંડળના બીજા મંડળમાં સૂર્ય દષ્ટિગોચર થાય छ. (ता जया णं सूरिए बाहिराणंतरं मंडलं उघसंकमित्ता चारं चरइ तया ण एगेणं राइदिएणं एगं भागं ओयाए रयणिक्खित्तस्स णिवड्ढेत्ता दिवसक्खेत्तस्स अभिवड्ढेत्ता चारं चरइ) रे દિવસે સૂર્ય બાહ્યમંડળની અંદરના બીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે, તે દિવસે એક અહોરાત્રમાં અર્થાત્ એક રાત્રિ દિવસથી પોતાના પ્રકાશથી રાત્રિ ક્ષેત્રના એક ભાગને કેમ કરીને તથા દિવસ ક્ષેત્રના એક ભાગને વધારીને ગતિ કરે છે. એટલે કે–પોતાના માર્ગમાં ભ્રમણ કરે છે. અર્થાત્ બીજા છ માસના પહેલા દિવસથી જ ધીરે ધીરે પહેલા પ્રતિપાદન કરેલ ભાગના કમથી દિવસમાનને વધારીને અને રાત્રિમાનને ઓછું કરીને સૂર્ય પિતાની કક્ષામાં જાય છે. અર્થાત્ પિતાની ગતિથી ભ્રમણ કરે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧