Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम्
५८५ दिवसे भवइ तया णं पच्चत्थिमेण वि उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जया णं पच्चस्थिमेणं उकोसए अट्ठारसमुहुत्ते दिवसे मवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणणं जहणिया दुवालसमुहुत्ता राई भवइ' तावद् यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु उत्कर्षकोऽष्टादशमुहूतौ दिवसो भवति तदा खलु पश्चिमायां खल्वपि उत्कर्षकोऽष्टादशमुहूतों दिवसो भवति, यदा खलु पश्चिमायां खलु उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु जघन्या द्वादशमुहर्ता रात्रि भवति ॥-तावदिति प्राग्वत् यदा जम्बूद्वीपे द्वीपे मन्दरपर्वतस्य पूर्वस्यां दिशि सर्वाधिकोऽष्टादशमुहर्त्तप्रमाणो दिवसो भवति, तदा मन्दरपर्वतस्यापरस्यामपि दिशि परमोत्कर्षकोऽष्टादशमुहर्तप्रमाणो दिवसो भवत्येव । (दक्षिणोत्तरार्द्धगतं प्रगुक्तं कारण मत्रापि अनुसरणीयम्) यदा च मन्दरपर्वतस्य पश्चिमायामपि दिशि परमोत्कर्षकोऽष्टादशमुहर्तप्रमाणो दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरपर्वतस्योत्तरतो दक्षिणतश्च जघन्या-सर्वाल्पिका रात्रि भवति-द्वादशमुहूर्तप्रमाणा भवति । अत्रापि पूर्वपश्चिमार्द्धमुहुत्त दिवसे भवइ तया णं पच्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जया णं पच्चत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवेदीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं जहणिया दुवालसमुहुत्ता राई भवइ) जब जंबूद्वीप में मंदर पर्वत की पूर्व दिशा में सर्वाधिक अठारह मुहर्त प्रमाणका दिवस होता है तब मंदर पर्वत की पश्चिम दिशा में भी परमोत्कर्षक अठारह मुहूते प्रमाण का दिवस होता है, दक्षिणोत्तराद्धंगत प्रथम कहा हुवा कारण यहां पर भी समजलेना । जब मंदर पर्वत की पूर्व पश्चिम दिशा में परमोत्कर्षक अठारह मुहूर्त प्रमाण का दिवस हाता है तब जम्बूद्वीप में मंदर पर्वतकी उत्तर एवं दक्षिण दिशा में जघन्या-माने सबसे छोटी बारह मुहूर्त प्रमाणवाली रात्री होती है। यहां पर भी पूर्व पश्चिम संय२५ पाथी २ भुत प्रभानी रात्रिनो सहला २ छे. (ता जया णं जबुद्दीवे दीवे मंदरस्स पव्व यरस पुरथिमेणं उक्कोसए अट्ठारस मुहुत्ते दिवसे भवइ, तया णं पच्चत्थि मेणवि उक्कोसए अट्ठारसमुहुत्त दिवसे भवइ, जया णं पच्चत्थिमेणं उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ, तया णं जंबुद्दीवे दीवे मंदरम्स पय यस्स उत्तरदाहिणेणं जहणिया टुवालस मुहुत्ता राई भवइ) न्यारे दीयमा भ२ ५'तनी पूर्व दिशामा सर्वाधि: २मदार भुत પ્રમાણનો દિવસ હોય છે, ત્યારે મંદિર પર્વતની પશ્ચિમ દિશામાં પણ પરમોત્કર્ષક અઢાર મુહૂર્ત પ્રમાણુનો દિવસ હોય છે, (દક્ષિણ ઉત્તરાર્ધ સંબંધી પહેલાં કહેલ કારણ અહીંયાં પણ સમજી લેવું) જ્યારે મંદિર પર્વતની પૂર્વ પશ્ચિમ દિશામાં પરમત્કર્ષક અઢાર મહર્તા પ્રમાણને દિવસ હોય છે ત્યારે જ બુદ્વીપમાં મંદર પર્વતની ઉત્તર અને દક્ષિણ દિશામાં જઘન્યા એટલે કે સૌથી નાની બાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે. અહીયાં પણ પૂર્વ પશ્ચિમ અર્ધ વિભાગ જ રાત્રિના સંબંધમાં કારણ છે તેમ સમજવું.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧