Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६२
सूर्यप्रज्ञप्तिसूत्रे
खल लवणसमुद्रे पूर्वस्यां पश्चिमायां खल रात्रि भवति यथा जम्बूद्वीपे द्वीपे तथैव यावद् उत्सर्पिणी, तथा धातकीखण्डे खलु द्वीपे सूर्यो उदीर्णौ तथैव, तावद् यदा खलु धातकीखण्डे द्वीपे दक्षिणा दिवसो भवति तदा खलु उत्तरार्द्धेऽपि दिवसो भवति, यदा खल उत्तरार्द्धे दिवसो भवति तदा खलु धातकीखण्डे द्वीपे मन्दराणां पर्वतानां पूर्वस्यां पश्चिमायां खलु रात्रि भवति, एवं जम्बूद्वीपे द्वीपे यथा तथैव यावद् उत्सर्पिणी, कालोदे खलु यथा लवणे समुद्रे तथैव तावद् अभ्यन्तरपुष्करार्द्ध खल सूर्यो उदीचीनप्राचीनमुद्गच्छतः तथैव तावद् यदा खलु अभ्यन्तरपुष्करार्द्ध खलु दक्षिणार्डे दिवसो भवति, तदा खलु उत्तरार्द्धेऽपि दिवसो भवति यदा खलु उत्तरार्द्धेऽपि दिवसो भवति तदा खलु अभ्यन्तरपुष्करार्द्ध मन्दराणां पर्वतानां पूर्वस्यां पश्चिमायां खल रात्रि भवति, शेषं यथा जम्बूद्वीपे तथैव यावद् उत्सर्पिण्यवसर्पिण्यौ इति ।। सू० २९ ।।
॥ अष्टमं प्राभृतं समाप्तम् ॥
टीका - सप्तमे प्राभृते कः पदार्थः सूर्य स्वप्रकाशकत्वेन वरयति इत्येतद् विषये विस्तृत - विचारमभिधाय सम्प्रति- 'कहं ते उदयसंठिई' भगवन् ! कथं ते-तवमते सूर्यस्योदयसंस्थितिरिति नामकस्याष्टमस्य प्राभृतस्यार्थाधिकारः प्रोच्यते- 'ता कहं ते' इत्यादि, 'ता कहं ते उदयसंठि हिया त्ति वएज्जा' तावत् कथं ते उदयसंस्थिति राख्याता इति वदेत् || - तावत्-सूर्यस्योदयसंस्थितिविषये मम प्रश्नः श्रूयतां तावत् कथं केन प्रकारेण कया वा युक्त्या सूर्यस्योदयसंस्थितिः - सूर्यप्रकाशस्य क्षेत्रसंस्थितिः, ते त्वया भगवन् !
,
आठवां प्राभृत प्रारंभ
टीका - सातवें प्राभृत में कौनसा पदार्थ सूर्य को अपना प्रकाशक रूप से स्वीकार करता है इस विषय में विस्तार पूर्वक विचार करके अब (कहं ते उदयसंटिई) हे भगवान आपके मत से सूर्य की उदयसंस्थिति किस प्रकार की है ? इस विषय को निर्देश करने वाला आठवें प्राभृत का अर्धाधिकार कहा जाता है - ( ता कहं ते) इत्यादि (ता कहं ते उदयसंठिई आहियत्ति वरजा) आपके मत से सूर्य की उदयसंस्थिति किस प्रकार से कही गई है सो हे भगवन् आप कहिये । अर्थात् श्री गौतमस्वामी सूर्य के उदयसंस्थिति के विषय में प्रश्न આઠમા પ્રાભૃતને પ્રારંભ
સાતમા પ્રાભૂતમાં કર્યા પદાર્થ સૂર્યને પેાતાના પ્રકાશક તરીકે સ્વીકારે છે, એ विषयभां विस्तार पूर्व विचार अहर्शितीने हवे (कहं ते उदयसंठिह) हे भगवान् भापना મતથી સૂર્યÖની ઉડ્ડયસ ંસ્થિતિ કેવા પ્રકારની છે? એ વિષયને બતાવનાર આઠમા પ્રાભૂતના अर्थाधिकार हेवामां आवे छे, (ता कहं ते) त्यहि (ता कहं ते उदयसंठिइ आहियत्ति वएज्जा) આપના મતથી સૂર્યની ઉડ્ડયસ ંસ્થિતિ કેવી રીતની કહેલ છે? તે હે ભગવાન્ આપ મને કહેા ? અર્થાત્ શ્રી ગૌતમસ્વામી સૂર્યંની ઉદ્દયસંસ્થિતિના વિષયમાં પ્રશ્ન કરતાં કહે છે કે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧