Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम्
५४३ सानम् । अन्तराभिमुखकायें खलु-इतिनिश्चितं द्वितीयषण्मासं भवति-द्वितीयषण्णमासे भवतीत्यर्थः अर्थात् प्रथमषण्णमासे बाह्याभिमुखगमनं भवति, द्वितीयषण्णमासे चान्तराभिमुखगमनं सूर्यस्य भवतीत्यर्थः तत्रापि दिनमानस्य परमाधिकत्वं रात्रि मानस्य च परमाल्पत्वं तु द्वितीयषण्मास्य पर्यवसाने अन्तिमदिने भवति तेनोक्तम् 'एस णं दोच्चस्स छम्मासस्स पज्जवसाणे' इति, पुनरत्र नवविधकालमानेषु कोऽयं काल इति जिज्ञासानिवृत्तये कथयति-एष खलु आदित्यः संवत्सरः-सौरवर्षः-सूर्यचारेण सूर्यभगणसंच. रणकालः । पुनश्च स्पष्टयति-एतम् खलु आदित्यस्य संवत्सरस्य पर्यवसानं-सौरवर्षस्यान्तिमो दिवस:-सूर्यभगणपूर्तिकालः ॥ यतो हि सूर्यसञ्चारवशतः पूर्वप्रतिपादितोपपत्तिः सिद्धयति, तेन प्रतिसूर्यसंवत्सरं सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं आदित्यसंवत्सर का पर्यवसान होता है । अन्तराभिमुख गमन काल में दूसरा छहमास होता है माने दूसरे छहमास में अंदर की ओर गमन करता है । अर्थात् प्रथम छहमास में बायाभिमुख गमन होता है, तथा दूसरे छहमास में सूर्य अन्दर की ओर गमन करता है। उस समय में भी दिनमान परम अधिक प्रमाण वाला होता है, एवं रात्रिमान परम अल्प प्रमाण वाला होता है दूसरे छहमास के अन्त समय में माने अन्तिम समय में इस प्रकार रात्रि दिवस में होता है । अतः कहा है-(एस णं दोच्चस्स छम्मासस्स पजवसाणे) इति पुनः यहां नव प्रकार के काल मान में यह कौनसा काल है ? इस संशय के निवृत्यर्थ कहते हैं-यह आदित्यसंवत्सर माने सौरवर्ष माने सूर्य की भगण गति से सूर्य का संचरण काल है। फिर से विशेष स्पष्टता करते हुवे कहते हैंयह काल आदित्यसंवत्सर का पर्यवसान माने सौरवर्षे का अन्तिम दिवस अर्थात् सूर्य भगण का पूर्ति काल है। कारण की सूर्य संचार के वशीभूत છે. અંદરની તરફ ગમનકાળમાં બીજા છ માસ થાય છે. અર્થાત્ બીજા છ માસમાં અંદરની તરફ ગમન કરે છે, એટલે કે પહેલા છ માસમાં બહારની તરફ ગમન થાય છે. તથા બીજા છ માસમાં સૂર્ય અંદરની તરફ ગમન કરે છે. એ સમયે પણ દિનમાન પરમ અધિક પ્રમાણવાળું હોય છે. અને રાત્રિમાન અત્યંત અલ્પ હોય છે. બીજા છ માસના અંત समयमा मेरले छेदसा हिसभामा प्रमाणे थाय छे. तेथी ४थु छ -(एस णं दोच्चस्स छम्मासस्स पज्जवसाणे) इशथी २मडीयो नव प्रा२ना भानमा ४ ॥ छ ? से સંદેહની નિવૃત્તિ માટે કહે છે કે આ આદિત્યસંવત્સર એટલે કે સૌરવર્ષ અર્થાત સૂર્યની ફાગણ ગતિથી સૂર્યને સંચરણકાળ કહેલ છે, ફરીથી વિશેષ સ્પષ્ટતા કરતાં કહે છે આ કાળ આદિત્યસંવારનું પર્યવસાન અથત સૌરવર્ણીને છેલ્લે દિવસ છે. એટલે કે સૂર્ય ભગણનો પતિ કાળ છે. કારણ કે સૂર્યના સંચરણને વશ થઈને પૂર્વ પ્રતિપાદિત પદ્ધતિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧