Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२६
सूर्यप्रज्ञप्तिसूत्रे मयमानः प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥-सः-प्रसिद्धः सूर्यों निष्क्रामन्-सर्वाभ्यन्तरान्मण्डलाद् बहिनिगच्छन् नवं-नूतनं संवत्सरं-सौरवर्ष मयमानःआददानः प्रथमेऽहोरात्रे-नूतनसंवत्सरस्य प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं-सर्वाभ्यन्तरान्मण्डलाद्' बहिर्मुखमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति-द्वितीयमण्डले भ्रमन् दृष्टो भवतीत्यर्थः ॥-'ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगेणं राईदिएणं एगं भागं ओयाए दिवसक्खि तस्स णिबुट्टित्ता रयणिक्खेत्तस्स अभिवद्भित्ता चारं चरइ' तावद् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकेन रात्रिंदिवेन एकं भागम् ओजसः दिवसक्षेत्रस्य निर्वर्द्धयित्वा रजनिक्षेत्रस्य अभिवर्द्धयित्वा चारं चरति ॥-तावत्-तत्र-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलसञ्चरणकाले, एकेन अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ' उस प्रकार निष्क मणकरता सूर्य नया संवत्सरको प्राप्त करके प्रथम अहोरात्र में अभ्यन्तरानन्तर मंडल में उपसंक्रमण करके गति करता है। अर्थात् सर्वाभ्यन्तर मंडल से बाहर निकलता हुवा वह सूर्य नवीन संवत्सर माने सोर संवत्सरको प्राप्त करके प्रथम अहोरात्र में माने नवीन संवत्सर के प्रथम अहोरात्र में सर्वाभ्यन्तरमंडल से बाहर का समीपस्थ दूसरे मंडल को प्राप्त करके गति करता है माने दूसरे मंडल में भ्रमण करता हुवा दृष्टिगोचर होता है । 'ता जया ण सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तथा णं एगेणं राई दिएणं एगं भागं ओयाए दिवसक्खित्तस्स णिबुडित्ता रयणिक्खित्तस्स अभिवत्तिा चारं चरइ' जब सूर्य अभ्यन्तर मंडलके अनन्तरचे मंडलमें उपसंक्रमण करके गति करता है तब एकरात्रि दिवस से दिवसक्षेत्र के प्रकाश का एक भागको न्यून करके एवं रात्रिक्षेत्र के एक भाग को वढाकरके गति करता है। कहने का भाव यह है कि सर्वाभ्यन्तर मंडलके अनन्तरवें दूसरे मंडल के संचणव संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उबसंकमित्ता चारं चरइ) એ પ્રમાણે નિષ્ક્રમણ કરતો સૂર્ય નવા સંવત્સરને પ્રાપ્ત કરીને ગતિ કરે છે. અર્થાત્ સર્વાવ્યંતરમંડથી બહાર નીકળતા એ સૂર્ય નવીન સંવત્સર એટલે કે સૌર સંવત્સરને પ્રાપ્ત કરીને પહેલા અહોરાત્રમાં એટલે નવા સંવત્સરના પહેલા અહેરાત્રમાં સર્વાત્યંતરમંડળની બહાર નજીકના બીજા મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. એટલે કે બીજા મંડળમાં ભ્રમણ ४२तो ष्टिगोय२ थाय छे. (ता जया णं सूरिए अमितराणंतरं मंडल उवसंकमित्ता चार चरइ तया णं एगणं राइदिएणं एग भागं ओयाए दिवसक्खित्तस्स अभिवढित्ता चारं चरइ) न्यारे સૂર્ય અત્યંતરમંડળની પછીના મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે, ત્યારે એક રાત્રિ દિવસથી દિવસક્ષેત્રના પ્રકાશના એક ભાગને ન્યૂન કરીને અને રાત્રિક્ષેત્રના એક ભાગને વધારીને ગતિ કરે છે. કહેવાનો ભાવ એ છે કે-સર્વાત્યંતરમંડળની પછીના બીજા મંડળના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧